SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ -ok [१९४] * श्रीगुणस्थानक्रमारोहः - (श्लो. ११२-११६) । भ. -* *वर्णाः पञ्च रसाः पञ्च, षट्कं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् ||११३॥ तथाऽगुरुलघुत्वाख्यमुपघातोऽन्यघातिता | निर्माणमपर्याप्तत्वमुच्छ्वासश्चायशस्तथा ||११४॥ विहायोगतियुग्मं च, शुभास्थैर्यद्वयं पृथक् ।। गतिर्दिव्याऽऽनुपूर्वी च, प्रत्येकं च स्वरद्वयम् ||११५॥ वेधमेकतरं चेति, कर्मप्रकृतयः खलु । द्वासप्ततिरिमा मुक्तिपुरीद्वारार्गलोपमाः ||११६|| पञ्चभिः कुलकम् ॥ व्याख्या-देहपञ्चकं ५ बन्धनपञ्चकं १० संघातनपञ्चकं १५ अङ्गोपाङ्गत्रयं १८ संस्थानषट्कं २४ वर्णपञ्चकं २९ रसपञ्चकं ३४ संहननषट्कं ४० स्पर्शाष्टकं ४८ गन्धद्वयं ५० नीचैर्गोत्रं ५१ अनादेयं ५२ दुर्भगत्वं ५३ अगुरुलघुत्वं ५४ उपघातत्वं ५५ पराघातत्वं ५६ निर्माणत्वं ५७ अपर्याप्तत्वं ५८ उच्छ्वासत्वं ५९ अयशस्त्वं ६० विहायोगतिद्वयं ६२ -. गुतीर्थ स्थिर-मस्थिर नाम, वात, हेवानुपूर्वी, प्रत्ये, सुस्व२-दुःस्व२ नाम, मांथा वहनीयभ... આ ૭૨ કર્મપ્રકૃતિઓ મોક્ષનગરના દ્વાર માટે સાંકળ સમાન છે. (૧૧૨-૧૧૩-૧૧૪-૧૧૫११६) विवेयन : (१) मौहारशरी२, (२) वैयरी२, (3) मा २४शरीर, (४) तैसशरीर, (५) आभए।शरीर, (६) महाधिन, (७) वैयधन, (८) मा २४०iधन, (८) तेसबंधन, (१०) धन, (११) मौ. संघातन, (१२) वै. संघातन, (१३) . संघातन, (१४) ते. संघातन, (१५) 1. संघातन, (१६) सौ. गो५in, (१७) वै. अंगोपin, (१८) सौ. अंगोपin, (१८) समयतुरस., (२०) न्यग्रोध, (२१) साह, (२२) वामन, (२3) ९००४, (२४) दु४, (२५) दृष्य, (२६) नीस, (२७) २४त, (२८) पात, (२८) श्वेत, (30) तित, (३१) ७टु, (3२.) ४षाय, (33) आम्ल, (3४) मधुर, (34) 4%षमना२।य, (३६) पमना२।य, (३७) नाराय, (3८) अर्धन।२।य, (३८) alest, (४०) छेवटुं, (४१) ४२, (४२) लघु, (४3) भूटु, (४४) ४६१, (४५) शीत, (४६) 31, (४७) स्नि२५, (४८) *क्ष, (४८) सुगंध, (५०) दुध, (५१) नायगोत्री, (५२) अनाय, (43) हुम, (५४) अशुसघु, (५५) 64घात, (५६) ५पात, (५७) निभाए., (५८) अ५यप्ति, (५८) ७२५पास, (६०) अपयश, (६१)
SR No.022194
Book TitleGunsthan Kramaroh
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages240
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy