SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ माविद्याव गदीर मरुालागाड फरहाशा विद्यागाराप डास विमार वधगुणाशा महिला गा दिमागाय ॥ ५४ ॥ ॥ शान्त सुधारस 11 गेयाष्टक (राग : श्री) विनय निभालय निजभवनं तनुधनसुतसदनस्वजनादिषु, किं निजमिह कुगतेरवनम् ॥ विनय० येन सहाश्रयसेऽतिविमोहादिदमहमित्यविभेदम् । तदपि शरीरं नियतमधीरं त्यजति भवन्तं धृतखेदम् ॥ विनय० जन्मनि जन्मनि विविधपरिग्रहमुपचिनुषे च कुटुम्बम् । तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम् ॥ विनय० त्यज ममतापरितापनिदानं, परपरिचयपरिणामम् । भज निःसङ्गतया विशदीकृतमनुभवसुखरसमभिरामम् ॥ विनय० पथि पथि विविधपथैः पथिकैः सह कुरुते कः प्रतिबन्धम् । निजनिजकर्मवशैः स्वजनैः सह, किं कुरुषे ममताबन्धम् ॥ विनय० ॥ ५ ॥ 119 11 ॥२॥ ॥३॥ || 8 || १: ओ विनय ! ४२ तारा पोताना घरनी तो सारी पेठे संभाग से! शरीर धन स्व४नो परिवार... खाजधाभांथी तने दुर्गतिभांत खटावी राडे छे? डोह तारं पोतानुं जरं ? २: मेने तुं पोतानुं समकने धारा डरे छे..... એ શરીર પણ અતિ ચંચળ છે. તને ખિન્ન બનાવીને શિથિલ બનાવીને છોડી દેશે! ૩ઃ પ્રત્યેક જન્મમાં વિવિધ પ્રકારના પરિગ્રહો ભેગા કરે છે... કુટુંબ કબીલો રચે છે અને જ્યારે પરભવમાં ચાલ્યા જવું પડે છે ત્યારે નાનકડો હિસ્સો પણ
SR No.022191
Book TitleShant Sudharas Gitmala
Original Sutra AuthorVinayvijay Upadhyay
AuthorBhadraguptasuri, Sadgunsuri, Dhurandharvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy