SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सातियावर वीर रुमालागा चहाशा कविद्यागारा क्राइम विमार विषयाशा हिलागा ज 15 विमाराम 1198 11 ॥ शान्त सुधारस 11 गेयाष्टक (राग भैरव) मूढ मुह्यसि मुधा मूढ मुह्यसि मुधा, विभवमनुचिन्त्य हृदि सपरिवारम् । कुशशिरसि नीरभिव गलदनिलकम्पितं, विनय जानीहि जीवितमसारम् ॥ मूढ० पश्य भङ्गुरमिदं विषयसुखसौहृदं, पश्यतामेव नश्यति सहासम् । एतदनुहरति संसाररूपं रयाज्वलज्जलदबालिकारुचिविलासम् ॥ ० हन्त हतयौवनं पुच्छमिव शौवनं, कुटिलमति तदपि लघुदृष्टनष्टम् । तेन बत परवशा परवशा हतधियः, कटुकमिह किं न कलयन्ति कष्टम् ? ॥ मूढ० यदपि पिण्याकतामङ्गमिदमुपगतं, भुवनदुर्जयजरापीतसारम् । तदपि गतलज्जमुज्झति मनो नाङ्गिनां, वितथमतिकुथितमन्मथविकारम् ॥ मूढ ॥ ध्रुवपद ॥ 119 11 ॥२॥ ॥३॥ ધ્રુવપદઃ હે મૂઢ જીવ! તારા મનમાં પિરવાર આદિ બધા સાંસારિક વૈભવોનો વારંવાર વિચાર કરી, વ્યર્થ મોહ પામે છે. તારું જીવન, ડાભના પાંદડા ૫૨ ૨હેલા જલબિંદુ જેવું છે, ક્ષણિક છે. ૧ઃ તું તપાસી જો : વિષય સુખોનો સંબંધ કેવો ક્ષણભંગુર છે. હાથતાલી દઈને જોતજોતામાં જતો રહે છે. આ સંસારની માયા વીજળીના ઝબકારા જેવી છે.
SR No.022191
Book TitleShant Sudharas Gitmala
Original Sutra AuthorVinayvijay Upadhyay
AuthorBhadraguptasuri, Sadgunsuri, Dhurandharvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy