SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ माविद्यावर मागवीर कालागार कंवरजहाजा विडागागाय कामविमाए विध्यणाझा.. नहिलामातिय मारणाय ॥१३२॥ सर्वत्र मैत्रीमुपकल्पयात्मन, चिन्तयो जगत्यत्र न कोऽपि शत्रुः । कियद्दिनस्थायिनि जीवितेऽस्मिन्, किम् खिद्यते वैरिधिया परस्मिन् ॥ ४ ॥ सर्वेऽप्यमी बन्धुतयानुभूताः, सहस्रशोऽस्मिन् भवता भवाब्धौ । जीवास्ततो बन्धव एव सर्वे, न कोऽपि ते शत्रुरिति प्रतीहि ॥५॥ सर्वे पितृभ्रातृपितृव्यमातृपुत्राङ्गजास्त्रीभगिनीस्नुषात्वम् । जीवाः प्रपन्ना बहुशस्तदेतत्कुटुम्बमेवेति परो न कश्चित् ॥ ६॥ एकेन्द्रियाद्या अपि हन्त जीवाः, पञ्चेन्द्रियत्वाद्यधिगम्य सम्यक् । बोधिं समाराध्य कदा लभन्ते, भूयो भवभ्रान्तिभियां विरामम् ॥ ७॥ या रागद्वेषादिरुजो जनानाम्, शाम्यन्तु वाक्कायमनोद्रुहस्ताः। सर्वेऽप्युदासीनरसं रसन्तु, सर्वत्र सर्वे सुखिनो भवन्तु ॥ ८॥ ॥ शान्त सुधारस ॥ ૪. ઓ આત્મા! તું બધે જ મારી મૈત્રીનો વિસ્તાર કર! જગતમાં કોઈને શત્રુ તરીકે ન માન. કેટલા દિવસ તારું જીવન અહીં સ્થિર છે? તો પછી શા માટે દ્વેષબુદ્ધિને પંપાળીને સંતપ્ત બને છે? ૫. સંસારસમુદ્રના સફરમાં બધા પ્રાણીઓ સાથે હજારો વખત બંધુત્વના સંબંધો રચાયા છે. માટે બધા જીવો તારા બંધુ છે. કોઈ શત્રુ નથી. આ પ્રમાણે વિચાર ७२! ६. या वो भनेवार तरी साये. पिता, Aus, sust, भात, पुत्र, पुत्री, पत्नी, पडेन, पुत्रवधू वगैरे संबंधोथी.
SR No.022191
Book TitleShant Sudharas Gitmala
Original Sutra AuthorVinayvijay Upadhyay
AuthorBhadraguptasuri, Sadgunsuri, Dhurandharvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy