SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ रागमन मातियावह माझ्यावर रुमालागा चिरहा। विहागाया कामविमार विषयमाझा हितागानिय संविमाणाय ॥ ९४ ॥ ॥६॥ प्रायश्चितं वैयावृत्त्यम्, स्वाध्यायं विनयं च । कायोत्सर्ग शुभध्यानम्, आभ्यन्तरमिदमं च ॥ विभा० शमयति तापं गमयति पापम्, रमयति मानसहंसम् । हरति विमोहं दूरारोह, तप इति विगताशंसम् ॥ विभा० संयमकमलाकार्मणमुज्ज्वलशिवसुखसत्यङ्कारम् । चिन्तितचिन्तामणिमाराधय तप इह वारंवारम् ॥ विभा० कर्मगदौषधमिदमिदमस्य च, जिनपतिमतमनुपानम् । विनय समाचर सौख्यनिधानम्, शान्तसुधारसपानम् ॥ विभा० ॥७॥ ॥८॥ 1 शान्त सुधारस 11 4: १. प्रायश्चित्त, २. वैयाक्थ्य, 3. स्वाध्याय, ४. विनय, ५. आयोत्स[ भने ६. शुभ ध्यान - सामान्यत: तपन પ્રકાર છે. ૬ઃ તપના તેજથી તાપ શમે છે. પાપ વિરમે છે. મન-હંસને ક્રીડા કરાવે છે. અરે, અજેય ગણાતા મોહને પણ આ તપ દૂર કરી દે છે. ૭ઃ તપ એ સંયમલક્ષ્મીનું સાચું વશીકરણ છે. નિર્મળ એવા મોક્ષસુખ માટે વચનરૂપ
SR No.022191
Book TitleShant Sudharas Gitmala
Original Sutra AuthorVinayvijay Upadhyay
AuthorBhadraguptasuri, Sadgunsuri, Dhurandharvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy