SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [११२] तत्पत्ति रयणवई तहेव आराहिऊण तक्कप्पे । सामाणिअत्तं पत्ता, तओ चुआ निव्वुइस्संति ॥ ६८ ॥ 'तप्पत्ती रयणवई० तत्पत्नी तद्भार्या रत्नवतीनाम्नी पट्टराज्ञी तथैव तेनैव प्रकारेणासेव्य आराध्याराधनां विधाय तत्कल्पे तस्मिन्नेव देवलेाके सामानिकत्वमिन्द्रसामानिकत्वं प्राप्ता, ततश्चुतौ महाविदेहक्षेत्रे सुकुलेऽवतारं प्राप्य द्वावपि निर्वृतिं प्राप्स्यतः || ६८ ॥ ગાથા:-તેની પત્ની-પટરાણી રત્નવતી પણ તેજ રીતે નમસ્કાર મહામંત્રનું આરાધન-સેવન કરીને તેજ દેવલાકમાં તે ઈંદ્રના સામાનિક દેવપણાને પામેલ છે. તે અને ત્યાંથી ચ્યવીને મહાવિદેહ ક્ષેત્રમાં સુકુળમાં અવતરીને-મનુષ્યપણું પામીને માક્ષ सुमने प्राप्त २शे. ६८. द्वादशकार्थ निगमयन्नाह - ઉપર પ્રમાણેના દેશ દ્વારના નિગમન માટે કહે છેઃएवं गुरुवइडं, पजंताराहणं निसुणिऊणं । वोस सव्वपावो, तहेव आसेवए एसेा ॥ ६९ ॥ ' एवं गुरुवइ० एवं अमुना प्रकारेण गुरुणेोपदिष्टां पर्यताराधना आराधनाग्रन्थपद्धतिं निशम्य मनसा विभाव्य भव्यः व्युत्सृष्टानि प्रत्याख्यातानि समस्त पापानि येन एवंविधः सन् तथैव पूर्वोक्तप्रकारेण आसेवते तथैव रीत्या तिष्ठते, एष प्रत्यक्षः ||६९ ||
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy