________________
[११२] तत्पत्ति रयणवई तहेव आराहिऊण तक्कप्पे । सामाणिअत्तं पत्ता, तओ चुआ निव्वुइस्संति ॥ ६८ ॥
'तप्पत्ती रयणवई० तत्पत्नी तद्भार्या रत्नवतीनाम्नी पट्टराज्ञी तथैव तेनैव प्रकारेणासेव्य आराध्याराधनां विधाय तत्कल्पे तस्मिन्नेव देवलेाके सामानिकत्वमिन्द्रसामानिकत्वं प्राप्ता, ततश्चुतौ महाविदेहक्षेत्रे सुकुलेऽवतारं प्राप्य द्वावपि निर्वृतिं प्राप्स्यतः || ६८ ॥
ગાથા:-તેની પત્ની-પટરાણી રત્નવતી પણ તેજ રીતે નમસ્કાર મહામંત્રનું આરાધન-સેવન કરીને તેજ દેવલાકમાં તે ઈંદ્રના સામાનિક દેવપણાને પામેલ છે. તે અને ત્યાંથી ચ્યવીને મહાવિદેહ ક્ષેત્રમાં સુકુળમાં અવતરીને-મનુષ્યપણું પામીને માક્ષ सुमने प्राप्त २शे. ६८.
द्वादशकार्थ निगमयन्नाह -
ઉપર પ્રમાણેના દેશ દ્વારના નિગમન માટે કહે છેઃएवं गुरुवइडं, पजंताराहणं निसुणिऊणं । वोस सव्वपावो, तहेव आसेवए एसेा ॥ ६९ ॥
' एवं गुरुवइ० एवं अमुना प्रकारेण गुरुणेोपदिष्टां पर्यताराधना आराधनाग्रन्थपद्धतिं निशम्य मनसा विभाव्य भव्यः व्युत्सृष्टानि प्रत्याख्यातानि समस्त पापानि येन एवंविधः सन् तथैव पूर्वोक्तप्रकारेण आसेवते तथैव रीत्या तिष्ठते, एष प्रत्यक्षः ||६९ ||