________________
जेण विणां चारित्तं, सुअं तवं दाणसीलमवि सव्वं । कासकुसुमं वविहलं, इअमुणिऊ कुणसु सुहभावं ॥५८ - 'जेण विणा चारित्तं० येनेति द्वितीयार्थे तृतीया । यं भावं विना चारित्रं श्रुतं तपो दानं च, शीलमपि सर्व पुण्यकृत्यं काश इपीका तस्य कुसुमं पुष्पं तदिव विफलं फलरहितं भवति, इति मत्या कुरु शुभभावं भावेनैव कृतं सर्वपुण्यकृत्यं सफलमिति भावः । द्वारम् । ८ ॥५८॥
था:- शुभ भाव विना यारित्र, श्रुत, त५, हान અને શીલ વિગેરે સર્વ ધર્મકરણ કાસના કુસુમ (પુષ્પ)ની જેમ નિષ્ફળ છે–ફળ રહિત છે. એમ જાણીને તું શુભ ભાવ ઉત્પન્ન કર કે જે શુભ ભાવવડે કરેલું સર્વ પુણ્ય કૃત્ય સફળ થાય ૫૮.
अथानशनद्वारमाहઆ પ્રમાણે શુભ ભાવ ઉત્પાદન કરવા રૂપ આઠમું દ્વાર કહ્યું હવે નવમું અનશનદ્વાર ચાર ગાથાવડે કહે છે - जं भुजिऊण बहुहा, सुरसेलसमूहपव्वएहितो । तित्ती न एव पत्ता, तं चयसु चउव्विंहाहारं ॥५९॥ ___ 'जं भुंजिऊण बहुहा० यमाहारं भुक्त्वाऽऽस्वाद्य बहुधा बहुभिः प्रकारैः सुरशैलो मेरुस्तेषां समूहः समुदायः। स इव ये पर्वतास्तत्प्रमाणाः पर्वताः इत्यर्थस्तेभ्योऽप्यधिकमिति