SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [१०३] जिणसिद्धसूरिउवज्झायसाहुसाहम्मिअप्पवयणेसु । जं विहिओ बहुमाणो, तमहं अणुमाअए सुकयं ॥५३॥ 'जिणसिद्धमूरिउवज्झाय० जिनास्तीर्थकृतः, सिद्धाः मुक्तिप्राप्ताः, सूरयः आचार्याः,उपाध्यायाः एकादशाङ्गसूत्रपाठकाः, साधवः सप्तविंशतिगुणधारकाः, साधर्मिकाः समानधर्मिणः, प्रवचनं द्वादशाङ्गरूपं, एतेषु पदेषु यद्विहिता निष्पादितः बहुमानो वर्णसञ्जननादिः, तदहमनुमोदयामि, सुकृतमिति प्रागिव ॥५३॥ ગાથાર્થ-જિન તે તીર્થકર, સિદ્ધ તે મુક્તિ પામેલા છો, સૂરિ તે આચાર્ય, ઉપાધ્યાય તે અગ્યાર અંગરૂપ સૂત્રના પાક-ભણાવનાર, સાધુ સત્તાવીશ ગુણને ધારણ કરનારા, સાધમિક તે સમાન ધર્મવાળા, પ્રવચન દ્વાદશાંગરૂપ, એટલા પદસ્થાનને વિષે મેં જે કાંઈ બહુમાન તેમના વર્ણવાદ-પ્રશંસા વિગેરે કરવાવડે કર્યું હોય તે સુકૃતને હું અનુમડું છું. પ૩. सामाइअचउवीसत्थयाइ आवस्सगंमि छब्भेए । जं उज्जमिअं सम्म, तमहं अणुमोअए सुकयं ॥५४॥ ___ 'सामा० सामायिकं देशविरतिसर्वविरतिरूपं, चतुर्विंशतिस्तवा द्वितीयावश्यकं,आदिशब्दाद्वन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानपरिग्रहः एतस्मिन् षड्भेदे आवश्यके अवश्यकर्त्तव्ये यद् उद्यमितं मयेति गम्यम् । सम्यक् निष्कपटवृत्त्येत्यर्थः। तदहमनुमोदयामि सुकृतमिति प्रागिव ॥५४॥ द्वारम् ७॥
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy