________________
[९१] जे भंजिऊण तबमुग्गरेण, निविडाइंकम्मनिअलाइं। संपत्ता मुरकसुहं, ते सिद्धा इंतु मे सरणं ॥३६॥ झाणानलजोगेणं, जाओ निड्सयलकम्ममलो । कणगं व जाण अप्पा, ते सिद्धा हुँतुमे सरणं ॥३७॥ जाण न जम्मो न जरा, न वाहिणो न मरणं न वा बाहा न य काहाइकसाया, ते सिद्धा इंतु मे सरणं ॥३८॥
'तरिऊण भवसमुदं०ती. भवसमुद्रं संसारसागरं रौद्राणि भयङ्कराणि यानि दुःखानि तान्येव लहर्यस्तासां लक्षाणि तैर्दुर्लङ्घयो दुराक्रमणीयस्तं तथा । ये सिद्धा निष्ठितार्थाः प्राणिनस्तेषां सुखमविच्युतिरूपं प्राप्ताः ते सिद्धा भवन्तु मम शरणं, अनथेप्रतिघातकारणम् ।।३५।। __'जे भंजिऊण तवमुग्गरेण० ये भक्त्वा चूर्णीकृत्य क्षपयित्वेत्यर्थः। बाह्याभ्यन्तरभेदभिन्नतपामुद्रेण निकाचितान्यपि घनघात्यादिकर्मनिगडानि आठीलेति लोकात्या संप्राप्ता मोक्षसुखं अपुनर्भवस्वरूपं, ते सिद्धा भवन्तु मम शरणमिति ॥३६॥ ___ झाणानलजोगेण ध्यानं शुक्लध्यानं तदेवानला वह्निस्तस्य योगेन तद्धलेन जात उत्पन्नः निर्दग्धसकलकर्ममलः, तत्र कर्माणि ज्ञानावरणीयादीनि तान्येव मला जात्यसुवर्णमिव येषामात्मा जीवः अततीत्यात्मा,ते सिद्धा इत्यादि पूर्ववत् ॥३७॥