SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ [९१] जे भंजिऊण तबमुग्गरेण, निविडाइंकम्मनिअलाइं। संपत्ता मुरकसुहं, ते सिद्धा इंतु मे सरणं ॥३६॥ झाणानलजोगेणं, जाओ निड्सयलकम्ममलो । कणगं व जाण अप्पा, ते सिद्धा हुँतुमे सरणं ॥३७॥ जाण न जम्मो न जरा, न वाहिणो न मरणं न वा बाहा न य काहाइकसाया, ते सिद्धा इंतु मे सरणं ॥३८॥ 'तरिऊण भवसमुदं०ती. भवसमुद्रं संसारसागरं रौद्राणि भयङ्कराणि यानि दुःखानि तान्येव लहर्यस्तासां लक्षाणि तैर्दुर्लङ्घयो दुराक्रमणीयस्तं तथा । ये सिद्धा निष्ठितार्थाः प्राणिनस्तेषां सुखमविच्युतिरूपं प्राप्ताः ते सिद्धा भवन्तु मम शरणं, अनथेप्रतिघातकारणम् ।।३५।। __'जे भंजिऊण तवमुग्गरेण० ये भक्त्वा चूर्णीकृत्य क्षपयित्वेत्यर्थः। बाह्याभ्यन्तरभेदभिन्नतपामुद्रेण निकाचितान्यपि घनघात्यादिकर्मनिगडानि आठीलेति लोकात्या संप्राप्ता मोक्षसुखं अपुनर्भवस्वरूपं, ते सिद्धा भवन्तु मम शरणमिति ॥३६॥ ___ झाणानलजोगेण ध्यानं शुक्लध्यानं तदेवानला वह्निस्तस्य योगेन तद्धलेन जात उत्पन्नः निर्दग्धसकलकर्ममलः, तत्र कर्माणि ज्ञानावरणीयादीनि तान्येव मला जात्यसुवर्णमिव येषामात्मा जीवः अततीत्यात्मा,ते सिद्धा इत्यादि पूर्ववत् ॥३७॥
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy