SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [ec ] चडविहकसायचत्ता, चउवयणा चउप्पयारधम्म कहा । चउगइदुहनिद्दलणा, अरहंता मज्झ ते सरणं ॥ ३२॥ जे अदृकम्ममुक्का, वरकेवलनाणमुणिअपरमत्था । अट्टमयाणरहिआ, अरहंता मज्झ ते सरणं ॥ ३३॥ भवखित्ते अरुहंता, भावारिप्पहणणे अरिहंता । जे तिजगपूअणिजा, अरहंता मज्झ ते सरणं ॥ ३४॥ 'चउतीस अइसयजुआ० सहोत्थादिचतुस्त्रिंशदतिशययुताः, अशोकाद्यष्टमहाप्रातिहार्यप्रति पूर्णाः, तत्र प्रातिहार्याणि तीर्थकृतां केवलात्पत्तेः सदा भवन्त्येव, सुरविहितसमवसरणाः तत्र समवसरणं वप्रत्रयादिसामग्रीकं कादाचित्कमेव भवतीति ! अर्हन्ति त्रिभुवनकृतां पूजामित्यर्हन्ताऽतीतानागतवर्त्तमानकालभाविनस्ते मम शरणं भवन्त्विति गम्यम् ||३१|| 'चउविहकसायचत्ता० त्यक्तचतुर्विधकायाः, उपलक्षणानोकषायाणामपि त्यागः, क्तान्तस्य परनिपातः प्राकृतत्वात् । चतुर्वदनाश्चतूरूपधारिणः समवसरणे देवविकुर्वितरूपत्र यसद्भावात् । दानादिचतुःप्रकारधर्मकथाकथकाः योजननीहारिण्या वाण्या धर्मोपदेशदानेन लोकापकारिणः नरकादिचतुर्गतिदुःखं नितरां दलयन्ति चूर्णयन्ति भव्यानां ये ते तथा । एवंविधा उक्तविशेषणा अर्हन्तस्ते मम शरणं भरन्त्विति शब्दार्थः ||३२||
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy