________________
[ ८४ ]
'जोगेसु मुरकपहसाहगेसु० योगेसु मनोवाक्कायलक्षणेषु मोक्षमार्गसाधकेषु मोक्षप्राप्तिकारणभूतेषु यद्वीर्यं पराक्रम लक्षणं वीर्याचार प्रयोगरूपं न प्रयुक्तं मनोवाक्कायैः मनोयोगवचनयोगकाययोगैः कृत्वा तन्निन्दे इत्यादि पुर्ववत् ।। २५ ।।
ગાથા :- માક્ષમાર્ગના સાધક મેક્ષપ્રાપ્તિના કારણભૂત भन-वयन-छायाना योगने विषे रहेयु ने वीर्य - पराभવીર્યાંચારના પ્રયાગ રૂપ તેને મેં મન-વચન-કાયાવડે ન પ્રયુ - જ્યું હાય-તેને અનુસરતા કામાં ન વાપયુ હાય-તેથી सागेसा घोषने हु' निहु छु - गहुँ छु. २५.
अतिचारालेोचनद्वारमुक्त्वा व्रताच्चारद्वारमाह
અતિચાર આલેાચનરૂપ પ્રથમ દ્વાર કહીને હવે ખીજું ત્રતાચ્ચાર દ્વાર કહે છે—
पाणाइवायविरमणपमुहाई तुमं दुवालसवयाई । सम्मं परिभावंता, भणसु जहागहिअभंगाई ॥ २६ ॥
'पाणाइवाय विरमण० स्थूलप्राणातिपातविरमणप्रमुखागि त्वं द्वादश व्रतानि श्राद्धधर्मोचितानि मूलेात्तरगुणलक्षणानि सम्यग् मनसा परिभावयन् अङ्गीकुर्वन् भणस्व मुखेनेाच्चर, यथागृहीतभङ्गानि तत्र भङ्गा द्विविधविविधादयो ज्ञेयाः । द्वारम् २ ||२६||
ગાથા -સ્થૂલ પ્રાણાતિપાતવિરમણાદિ રૂપ બાર પ્રકારના