SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [ ८४ ] 'जोगेसु मुरकपहसाहगेसु० योगेसु मनोवाक्कायलक्षणेषु मोक्षमार्गसाधकेषु मोक्षप्राप्तिकारणभूतेषु यद्वीर्यं पराक्रम लक्षणं वीर्याचार प्रयोगरूपं न प्रयुक्तं मनोवाक्कायैः मनोयोगवचनयोगकाययोगैः कृत्वा तन्निन्दे इत्यादि पुर्ववत् ।। २५ ।। ગાથા :- માક્ષમાર્ગના સાધક મેક્ષપ્રાપ્તિના કારણભૂત भन-वयन-छायाना योगने विषे रहेयु ने वीर्य - पराभવીર્યાંચારના પ્રયાગ રૂપ તેને મેં મન-વચન-કાયાવડે ન પ્રયુ - જ્યું હાય-તેને અનુસરતા કામાં ન વાપયુ હાય-તેથી सागेसा घोषने हु' निहु छु - गहुँ छु. २५. अतिचारालेोचनद्वारमुक्त्वा व्रताच्चारद्वारमाह અતિચાર આલેાચનરૂપ પ્રથમ દ્વાર કહીને હવે ખીજું ત્રતાચ્ચાર દ્વાર કહે છે— पाणाइवायविरमणपमुहाई तुमं दुवालसवयाई । सम्मं परिभावंता, भणसु जहागहिअभंगाई ॥ २६ ॥ 'पाणाइवाय विरमण० स्थूलप्राणातिपातविरमणप्रमुखागि त्वं द्वादश व्रतानि श्राद्धधर्मोचितानि मूलेात्तरगुणलक्षणानि सम्यग् मनसा परिभावयन् अङ्गीकुर्वन् भणस्व मुखेनेाच्चर, यथागृहीतभङ्गानि तत्र भङ्गा द्विविधविविधादयो ज्ञेयाः । द्वारम् २ ||२६|| ગાથા -સ્થૂલ પ્રાણાતિપાતવિરમણાદિ રૂપ બાર પ્રકારના
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy