SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ [८१] 'दिव्यं व माणुसं वा० दिव्यं देवतासम्बन्धि १, मनुष्यसम्बन्धि मानुषं २, तैरश्चं वा तिर्यगसम्बन्धि ३, कृतकारितादिभेदैः सरागहृदयेन कामरागतप्तचेतसा यन्मैथुनम ब्रह्म स्त्रीपुंसयोोंगे कुकर्मसेवनमाचीर्ण तन्निन्दे तच्च गर्दै, इत्यादि पूर्ववत् ॥२१॥ ગાથાર્થ–દેવબંધી, મનુષસંબંધી, ને તિર્યંચસબંધી કરવા, કરાવવા વિગેરેના ભેદે કરીને સરાગહૃદયવડે-કામરાગથી તપેલા ચિત્તવડે જે મેં અબ્રહ્મ-સ્ત્રીપુરુષના એગથી કરાતું કુકર્મનું (અબ્રાનું સેવન કર્યું હોય તે સંબંધી દુષ્કતને मछु- छु'. २१. पश्चमवतमाश्रित्याहહવે પાંચમા વ્રત સંબંધી કહે છેजं धणधन्नसुवन्नप्पमुहंमि परिग्गहे नवविहे वि । विहिओ ममत्तभावो, तं निंदे तं च गरिहामि ॥२२॥ _ 'जंधणधन्नसुवन्न० यत् धनं गणिमादि, धान्यं ब्रीह्यादि, सुवर्ण हेम, एतदाये परिग्रहे नवविधे नवप्रकारेऽपि, तत्र धनं रौक्यं १, धान्यं २, क्षेत्रं ३, वास्तु ४, रुप्यं ५, सुवर्ण ६, कुप्यं ७, द्विपदं ८, चतुष्पदं ९, एते नवभेदाः । एतल्लक्षणे परिग्रहे कृतो ममत्वभावस्तनिन्दे, तच्च गहें, इत्यादि पूर्ववत् ।॥ २२ ॥ मूलगुणानाश्रित्य प्रोक्तम् ॥
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy