________________
[७७] कोलिअय कुत्तिआ,विच्छमच्छिआ सलहछप्पयपमुहा। बउरिदिया हया जं, मिच्छा मे दुकडं तस्स ॥१७॥
_ 'कालि०, कालिकाः कालिका पुटाः कालीआवडा, इति लोके । कुत्तिकाः कूती इति, वृश्चिकाः, मक्षिकाः, सरथाः शलभाः पतङ्गाः, षट्पदा भ्रमराः प्रमुखा एतदाद्याः स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चत्वारि इन्द्रियाणि येषां ते, तथा हता विनाशिता यत् मिथ्या मे मम दुष्कृतमित्यादि पूर्ववत् ॥१७॥ હવે ચાર ઇંદ્રિવાળા જીવ સંબંધી કહે છે – ગાથાથ–કેલિકાપુટ (કેલિયાવડા) કોળીયા, કુત્તિકા (त्ति), पीछी (कृषि), भाभी (मक्षि), शसना (पत गिया) પદા (ભમરા) ઈત્યાદિ સ્પર્શન, રસન, ઘાણ ને ચક્ષુરૂપ ચાર ઇંદ્રિવાળા જે કઈ જીવ મેં હણ્યા–વિનાશ પમાડ્યા હિય તે સંબધી મારું દુષ્કૃત મિથ્યા થાઓ. ૧૭. .
હવે પંચેદ્રિયમાં મુખ્યત્વે તિર્યચેની વિરાધના સંબંધી જ हे छ:जलयरथलयरखयरा, आउट्टिपमायदप्पकप्पेसु । पंचिंदिया हया जं, मिच्छा मे दुकडं तस्स ॥१८॥
'जलयर०, जले चरन्तीति जलचरा मत्स्यकच्छपादयः, स्थले भूमौ चरन्तीति स्थलचराः शशशकरादयः, खे आकाशे