SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ एकां विवेकाकुरितां श्रिता यां, निर्वाणमापुभ रतादिभूपाः । सेवर्जुमार्गः समता मुनोना__मन्यस्तु तस्या निखिलः प्रपञ्चः ।।१०।। એક વિવેકથી અંકુરિત, સમતાને આશ્રય કરનારા, १२त महाराle....सनी , भुति पहने पाया. મુનિઓને સમતા એ જ સરળ માર્ગ છે. અન્ય तपश्चात....वगैरे ते समताने विस्तार छे. ૧૦૧ अल्पेऽपि साधुन कषायवह्ना वहाय विश्वासमुपैति भोतः । प्रवर्धमानः स दहेद् गुणौधं, ___साम्याम्बुपूरैयदि नापनोतः ।।११।। શેડો પણ કષાયરૂપી અગ્નિ થયે છતે; જલદીથી સાધુ વિશ્વાસને પામતે નથી. AAAAAAAT L AAAAAAA(१२५)MAHALAX
SR No.022188
Book TitleAdhyatma Upnishat
Original Sutra AuthorN/A
AuthorKirtisenvijay
PublisherGyandipak Prakashan Mandir
Publication Year
Total Pages148
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy