SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ૧૧૯૩ प्रतिमाशds | Rels : ७१ RCोs: योगाराधनशंसनैरथ विधेर्दोषः क्रियायां न चेत्? तत्किं न प्रतिमास्थलेऽपि सदृशं प्रत्यक्षमुद्वीक्ष्यते । किञ्चोक्ता गुरुकारितादिविषयं त्यक्त्वाग्रहं भक्तितः, सर्वत्राप्यविशेषतः कृतिवरैः पूज्याकृतेः पूज्यता ।।७१।। सोडार्थ : યોગ, આરાધના અને શંસન વડે વિધિ હોવાને કારણે યિામાં દોષ નથી, તો શું પ્રતિમાસ્થળમાં પણ સદશ પ્રત્યક્ષ કેમ તારા વડે જોવાતું નથી ? અર્થાત્ તારે જોવું જોઈએ, અને વળી ગુરુકારિતાદિ વિષય આગ્રહને છોડીને ભક્તિથી સર્વત્ર પણ અવિશેષથી મુખ્ય પંડિતો વડે પૂજ્યની मातिनीभगवाननी प्रतिभानी, पूज्यता हेवायेली छ. ।।७१।। टी :___ 'योग' इत्यादि :- योगो विधिकञनुकूलपरिवारसंपत्तिः, आराधनम् आत्मनैव निर्वाहः, शंसनं च बहुमानः, तैरूपलक्षणाद् अद्वेषश्च तैर्विधेरथ क्रियायां चेद् न दोषः? तत्किं विधियोगादिनाऽदुष्टत्वं प्रतिमास्थलेऽपि सदृशं नोद्वीक्ष्यते? उद्वीक्षणीयमिदमपि । तदुक्तम् - "विहिसारं चिय सेवइ सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइ दोसनिहओऽवि पक्खवायं वहइ तम्मि ।।१।। धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना ।।२।। आसन्नसिद्धिआणं विहिपरिणामो हु होइ सयकालं । विहिचाओ अविहिभत्ती, अभव्वजीअदूरभव्वाणं ।।३।। सर्वत्र सम्यग्विधिज्ञेयः कार्यश्च सर्वशक्त्या पूजादिपुण्यक्रियायाम, प्रान्ते च सर्वत्राविध्याशातनानिमित्तं मिथ्यादुष्कृतं दातव्यम्" इति श्राद्धविधौ । [श्राद्धविधि गा. ६ वृत्तौ] टीमार्थ :___ योगो ..... इदमपि । योfal र अनुप परिवारती संपति, साधनसामा 43 જ=પોતાના વડે જ નિર્વાહ, અને શંસન=બહુમાન, આ ત્રણે વડે યોગ, આરાધન, શંસન વડે અને અદ્વેષ વડે જો ક્રિયામાં દોષ ન હોય તો પ્રતિમાસ્થળમાં પણ વિધિયોગાદિ વડે સદશ=સમાન,
SR No.022185
Book TitlePratima Shatak Part 04
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages432
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy