SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रतिभाशत | श्लोक : २ दशवैकालिके च - " जो जीवे वि वियाणाइ, अजीवे वि वियाणाइ । जीवाजीवे वियाणतो, सो हु णाहीअ संजमं" ।। [ दशवै० अ०-४, गा० - १३] एनमेवोद्दिश्य - " से जहाणामये समणोवासगा भवंति", "अभिगयजीवाजीवा" इत्यादि सूत्रं प्रवर्त्तते, अयमेव शुद्धजिनभक्तिमान् उचितं संयममाद्रियते, हिंसां परिहृत्य जिनविरहे जिनप्रतिमां पूजयति, संयमज्ञो ह्यसौ षट्कायहिंसां परिहरति, अत एवोक्तं महानिशीथे - “अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । जे कसिणसंयमविऊ पुप्फाइअं ण इच्छंत्ति" ।। [ महा० अ० - ३, गा० - ३८ ] इत्यत्र साधुश्रावयोर्द्वयोरविशेषेण कृत्स्नसंयमज्ञत्वं पुष्पादिपरिहारेण पूजाधिकारितावच्छेदकमुक्तम्, तत्रैकतरपक्षपातो न श्रेयान् किं चात्र कारणमिति विचारणीयम्, यदिन्द्राभिषेककरणे सुपर्वाणोऽहमहमिकयौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति जिनपूजां तु न तेनोपचारेण कुर्वन्तीति सुरपुष्पेषु त्रसासंभवोऽम्लानत्वं च हेतुश्चेत्, हिंसापरिहार एवायं धर्माभ्युदयाय प्रगल्भते, समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरग्रे देशनोर्व्यां विकिरन्ति, मण्यादिरचनाप्यचितैव, उक्तं च राजप्रश्नीयोपाङ्गे-“पुप्फवद्दलयं विउव्वंति" इत्यादि, नवकमलरचनाप्यचितैव ज्ञेया, तथा प्रतिमानां वन्दनाद्यधिकारे पञ्चविधाभिगमविधी सचित्तद्रव्योज्झनमुक्तमस्ति, जिनभवनप्रवेशेऽपि चैत्यवन्दनभाष्यादावयं विधिरुक्तोऽस्तीति ततो निरवद्यपूजैव देशविरतस्य संभवतीति श्रद्धेयम् ५, सर्वविरतश्च स उच्यते-यो गृहीतपञ्चमहाव्रतः समितिगुप्तिसंपन्नो घोरपरीषहोपसर्गसहनदृढशक्तिमान् संन्यस्तसर्वारम्भपरिग्रहः सदा निरवद्योपदेशदाता वाङ्मात्रेणापि सावद्यतन्मिश्रताननुमोदकः परमगम्भीरचेताः संप्राप्तभवपार ६ इति । टीडार्थ : एतेन निरस्तम्, खाना द्वारा = पूर्वमां श्लो४-८१थी यहीं श्लो४-८२ सुधीना उथनथी छ પુરુષના પ્રદર્શન દ્વારા, શ્રમણોપાસકને દ્રવ્યસ્તવનો અધિકાર નથી, એ પ્રકારે કાપુરુષ એવા પાશનો મત નિરસ્ત જાણવો. एवं हि. , भवन्ति, खा प्रमाणे = खागजमां जतावे छे से प्रभाएगे, ते पुरुष सेवा पाशनो मत, તેમાં પ્રથમ છ પ્રકારના પુરુષો બતાવે છે (१) सर्वथी अविरत, (२) अविरत, ( 3 ) विस्ताविरत, (४) सर्वथी विरताविरत, ( 4 ) श्रमागोपास देशविरत जने (५) सर्वविरत इति = प्रकारे, छ पुरुषो छे. ***** १३७८ - ..... तत्र प्रवृत्तम् १, (१) तेमां = छ प्रारना पुरुषो उद्या तेमां सर्वथी अविरत ते उपाय જે કુગુરુ, કુદેવ અને કુધર્મની શ્રદ્ધાવાળા, સમ્યક્ત્વના લેશથી પણ અસ્પૃષ્ટ મનવાળા છે, જેને ઉદ્દેશીને ठाएगांगसूत्रमां 'इह खलु थी महारंभा' हत्याहि सूत्र प्रवृत्त छे. - -
SR No.022185
Book TitlePratima Shatak Part 04
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages432
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy