________________
પ્રતિમાશતક | શ્લોક : ૫૪ શ્લોક :
यागयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, .नास्मिन्नौघनिषेधदर्शितफलं कार्यान्तरार्थाश्रिते । दाहे क्वापि यथा सुवैद्यक बुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः । । ५४ ।।
श्लोकार्थ :
પર વડે સ્વઆગમમાં યાગસ્થલીય વધ જ ધર્મજનક કહેવાયો છે. કાર્યાન્તરરૂપ અર્થને આશ્રિત એવા આમાં=યાગસ્થલીય વધમાં, ઓઘ નિષેધ વડે દર્શિત ફળ નથી એમ નહિ અર્થાત્ છે. જેમ સુવૈધ એવા બુધ વડે ઉત્સર્ગથી વારિત એવા દાહમાં ક્યાંય પણ દુઃખરૂપ ફળ નથી એમ નહિ. આ ધર્માર્થક વધ ધર્મપણાથી ધારણ કરાયેલો પણ અધર્મ ફળવાળો છે. [૫૪]
० अस्मिन् ओघनिषेधदर्शितफलं न इति न खेभ अन्वय समवो अने 'इति' अध्याहार३ये समj.
टीका :
ટીકાર્ય
'यागीय' इति : - यागीय: यागस्थलीयो, वध एव हि परैः = वैदिकैः, स्वागमे धर्मजनकः प्रोक्तः, 'भूतिकामः पशुमालभेत' इत्यादिवचनात् । अस्मिन् ओघनिषेधेन = सामान्यनिषेधेन, दर्शितफलं निषेध्यप्रयोजनं दुर्गतिगमनलक्षणं नेति न । कीदृशेऽस्मिन् ? कार्यान्तरमोघनिषेधनिर्वाह्यमुक्तिरूपफलभिन्नं कार्यं भूतिप्राप्तिलक्षणम्, तदर्थमाश्रिते । दृष्टान्तमाह-यथा सुवैद्यक बुधैः = सद्वैद्यपण्डितैः, दुःखहेतुत्वाद्दाहो न कार्य इति उत्सर्गतो वारिते कार्यान्तरार्थं भ्रमादि (गण्डादि ? ) - रोगोच्छेदार्थमाश्रिते दाहे उत्सर्गनिषेधानुगुणं दुःखरूपं फलं न भवतीति न । अयं धर्मार्थको व धर्मत्वेन धृतोऽपि = भ्रान्तिविषयीकृतोऽपि, अधर्मफलक :- अधर्महेतुः । आह च
94७
'मिथ्यादृष्टिभिराम्नातो हिंसाद्यैः कलुषीकृतः ।.
स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ।।' (योगशास्त्रे द्वि.प्र. श्लो. १३) तस्माद् धर्मार्था हिंसा यागादावेव न तु जिनपूजायामिति श्रद्धेयम् ।।५४ ॥
:
यागीय: . तदर्थमाश्रिते । यागीय = यागस्थलीय वध ४जरेजर पर पडे = वैहिडी वडे स्वखागममां ધર્મજનક કહેવાયેલો છે. કેમ કે ભૂતિની=ભૌતિક આબાદીની, ઈચ્છાવાળાએ પશુનો યજ્ઞ કરવો જોઈએ ઈત્યાદિ वयन छे.