SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ પ્રતિમાશતક | શ્લોક : ૫૪ શ્લોક : यागयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, .नास्मिन्नौघनिषेधदर्शितफलं कार्यान्तरार्थाश्रिते । दाहे क्वापि यथा सुवैद्यक बुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः । । ५४ ।। श्लोकार्थ : પર વડે સ્વઆગમમાં યાગસ્થલીય વધ જ ધર્મજનક કહેવાયો છે. કાર્યાન્તરરૂપ અર્થને આશ્રિત એવા આમાં=યાગસ્થલીય વધમાં, ઓઘ નિષેધ વડે દર્શિત ફળ નથી એમ નહિ અર્થાત્ છે. જેમ સુવૈધ એવા બુધ વડે ઉત્સર્ગથી વારિત એવા દાહમાં ક્યાંય પણ દુઃખરૂપ ફળ નથી એમ નહિ. આ ધર્માર્થક વધ ધર્મપણાથી ધારણ કરાયેલો પણ અધર્મ ફળવાળો છે. [૫૪] ० अस्मिन् ओघनिषेधदर्शितफलं न इति न खेभ अन्वय समवो अने 'इति' अध्याहार३ये समj. टीका : ટીકાર્ય 'यागीय' इति : - यागीय: यागस्थलीयो, वध एव हि परैः = वैदिकैः, स्वागमे धर्मजनकः प्रोक्तः, 'भूतिकामः पशुमालभेत' इत्यादिवचनात् । अस्मिन् ओघनिषेधेन = सामान्यनिषेधेन, दर्शितफलं निषेध्यप्रयोजनं दुर्गतिगमनलक्षणं नेति न । कीदृशेऽस्मिन् ? कार्यान्तरमोघनिषेधनिर्वाह्यमुक्तिरूपफलभिन्नं कार्यं भूतिप्राप्तिलक्षणम्, तदर्थमाश्रिते । दृष्टान्तमाह-यथा सुवैद्यक बुधैः = सद्वैद्यपण्डितैः, दुःखहेतुत्वाद्दाहो न कार्य इति उत्सर्गतो वारिते कार्यान्तरार्थं भ्रमादि (गण्डादि ? ) - रोगोच्छेदार्थमाश्रिते दाहे उत्सर्गनिषेधानुगुणं दुःखरूपं फलं न भवतीति न । अयं धर्मार्थको व धर्मत्वेन धृतोऽपि = भ्रान्तिविषयीकृतोऽपि, अधर्मफलक :- अधर्महेतुः । आह च 94७ 'मिथ्यादृष्टिभिराम्नातो हिंसाद्यैः कलुषीकृतः ।. स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ।।' (योगशास्त्रे द्वि.प्र. श्लो. १३) तस्माद् धर्मार्था हिंसा यागादावेव न तु जिनपूजायामिति श्रद्धेयम् ।।५४ ॥ : यागीय: . तदर्थमाश्रिते । यागीय = यागस्थलीय वध ४जरेजर पर पडे = वैहिडी वडे स्वखागममां ધર્મજનક કહેવાયેલો છે. કેમ કે ભૂતિની=ભૌતિક આબાદીની, ઈચ્છાવાળાએ પશુનો યજ્ઞ કરવો જોઈએ ઈત્યાદિ वयन छे.
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy