SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ૧૦૯ પ્રતિમાશતક, શ્લોક : ૮ टीs: तथा च तत्पाठः - ___ 'अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विउव्वित्तए ? णो ति०, अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विउव्वित्तए ? हंता पभू, अणगारेणं भंते ! भावि० केवतियाइं पभू इत्थिरूवाइं विकुवित्तए ? गो० ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभीअरगा उत्तासिया एवामेव अणगारेवि भावि० वेउव्वियसमुग्घाएणं समोहणइ, जाव पभू णं गो० ! अणगारे णं भावि० केवलकप्पं जंबूद्दी दीवं बहूहिं इत्थीरूवेहिं आइन्नं वितिकिन्नं जाव एस णं गो० ! अणगारस्स भावि० अयमेयारूवे विसए विसयमेत्ते वुच्चइ, नो चेव णं संपत्तीए विकुव्विंसु वा ३, एवं परिवाडीए नेयव्वं जाव संदमाणिया । से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव अणगारे वि भावि० असिचम्मपायहत्त्थकिच्चगएणं अप्पाणेणं उड्ढे वेहासं उप्पइज्जा ? हंता ! उप्पइज्जा, अणगारे णं भंते ! भावि० केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाई विउव्वित्तए ? गो० ! से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विउव्विंसु वा ३ । से जहानामए केइ पुरिसे एगओ पडागं काउं गच्छेज्जा एवामेव अणगारे वि भावि, एगओ पडागहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा हंता गो० ! उप्पएज्जा, अणगारे णं भंते ! भावि० केवतियाइ पभू एगओ पडागाहत्थकिच्चगयाई रूवाई विउ० ? एवं चेव जाव विकुल्विंसु वा ३ । एवं दुहओ पडागंपि । से जहानामए केइपुरिसे एगओ जनोवइतं काउं गच्छेज्जा, एवामेव अण० भावि० एगओ जण्णोवइयकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? हंता, उप्प०, अण० णं भंते० केवतियाई पभू० एगओ जण्णोवइयकिच्चगयाइं रूवाई विउ० ? तं चेव जाव विकुव्विंसु वा ३ । एवं दुहओ जण्णोवइयंपि । से जहा० केइ पु० एगओ पल्हत्थियं काउं चिढेज्जा, एवामेव अण० भावि०, एवं चेव जाव विकुविसु वा ३ । एवं दुहओ पल्हत्थियंपि, से जहा०केइ पु० एगओ पलिअंके काउं चिट्ठज्जा, एवं अण० भावि० तं चेव विकुट्विंसु वा ३ । एवं दुहओ पलियंकंपि । अण० णं भंते ! भावि० बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हत्थिरूवं वा सीहरूवं वा वग्घवगदीवियअच्छतरच्छपरासररूवं वा अभिमुंजित्तए ? णो तिणठे, समठे, अण० णं एवं बाहिरए पोग्गले परियाइत्ता पभू । अण० णं भंते ! भावि० एगं महं आसरूवं वा अभिमुंजित्ता अणेगाइं जोयणाई गमित्तए ? हंता पभू, से भंते ! किं आयड्ढीए गच्छति, परिड्ढीए गच्छति ? गो० ! आयड्ढीए गच्छइ, नो परिड्ढीए, एवं आयकम्मुणा, नो परकम्मुणा, आयप्पओगेणं, नो परप्पओगेणं, उस्सिओदगं वा गच्छइ पयोदगं वा गच्छइ, से णं भंते ! किं अण० आसे ? गो० ! अण० णं से, नो खलु से आसे ! एवं जाव परासररूवं वा । से भंते ! किं मायी विकुव्वइ अमाई विकुव्वइ ? गो० ! माई विकुव्वइ, नो अमाई विकुव्वइ । माई णं भंते ? तस्स ठाणस्स अणालोइयपडिक्कंते
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy