________________
प्रतिभाशds| Reोs:५ अवतरशिs:
प्रतिमाऽरीन् एव भंग्याऽऽक्षिपस्तदाराधकान् अभिष्टौति । अवतरशिक्षार्थ :
પ્રતિમાના શત્રુઓને જ=કુંપાકોને જ ભંગિથી વ્યંગ્ય યુક્તિથી, આક્ષેપ કરતાં ગ્રંથકાર તેના આરાધકોની=પ્રતિમાના આરાધકોની, સ્તુતિ કરતાં કહે છે – Rels :
स्वान्तं ध्वान्तमयं मुखं विषमयं दृग्धूमधारामयी, तेषां यैर्न नता स्तुता न भगवन्मूर्तिनवा प्रेक्षिता । देवैश्चारणपुङ्गवैः सहृदयैरानन्दितैर्वन्दिताम्,
ये त्वेनां समुपासते कृतधियस्तेषां पवित्रं जनुः ।।५।। लोकार्थ:
જેઓ વડે ભગવાનની મૂર્તિ નમાઈ નથી, તેઓનું અંતઃકરણ અંધકારમય છે. જેઓ વડે ભગવાનની મૂર્તિ સ્તવાઈ નથી (તેઓનું) મુખ વિષમય છે. જેઓ વડે ભગવાનની મૂર્તિ જોવાઈ नथी (मोनी) ष्टि धूमधारामयी छे.
સહદયવાળા એવા તત્વજ્ઞાનના જ્ઞાતા એવા, અને આનંદિત એવા મૂર્તિને જોઈને જેમને આનંદ ઉત્પન્ન થયો છે એવા, દેવો અને ચારણપુંગવો વડે રમાયેલી એવી આને જિનપ્રતિમાને, જે कृतधियः-तो, मी सभ्यGLA , तमोनो ४५ पवित्र . 14ll टीs:___'स्वान्त'मित्यादि :- यैर्भगवन्मूतिर्न नता तेषां स्वान्तं हृदयं, ध्वान्तमयं=अन्धकारप्रचुरम् , हृदये नमनप्रयोजकालोकाभावादेव तदनमनोपपत्तेः । यैः भगवन्मूतिर्न स्तुता तेषां मुखं विषमयं स्तुतिसूक्तपियूषाभावस्य तत्र विषसत्त्व एवोपपत्तेः । यैः भगवन्मूर्तिः वा=अथवा, न प्रेक्षिता तेषां दृग् धूमधारामयी, जगद्गासेचनकतत्प्रेक्षणाभावस्य धूमधारावृतनेत्रत एवोपपत्तेः। ध्वान्तत्वादिना दोषविशेषा एवाध्यवसीयन्ते, इति अतिशयोक्तिः । सा च उक्तदिशा काव्यलिङ्गानुप्रणिताऽवसेया । ये तु कृतधियः पण्डिताः, एनाम् भगवन्मूर्ति, समुपासते; तेषां जनु:-जन्म, पवित्रं नित्यम्, मिथ्यात्वमलपरित्यागात् । कीदृशीं ? देवैः सुरासुरव्यन्तरज्योतिष्कैः, चारणपुङ्गवैः= चारणप्रधानैः जंघाचारणविद्याचारणैः, सहृदयैः-ज्ञाततत्त्वैः, आनन्दितै:-जाताऽऽनन्दैः