SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 33२ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૭ मन्वयार्थ : पढमकरणभेएणं प्रथम ४२वा मेथी, गंथासनो= ग्रंथिमासन, जई व सड्डो वा यति अथवा श्रावने, णेगमणयमयभेआगमनयना मतना मेथी, इह-सीमाराधविरानी यतु सीमा, देसाराहगो णेओ= 4 oapnो. ॥२७॥ गाथार्थ : પ્રથમ કરણના ભેદથી ગ્રંચિઆસન્ન યતિને અથવા શ્રાવકને નૈગમનયના મતના ભેદથી અહીં આરાધકવિરાધકની ચતુર્ભગીમાં, દેશારાધક જાણવો. ll૧૭ll. टी : पढमत्ति । प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण, ग्रन्थ्यासन्नो ग्रन्थिनिकटवर्ती, अपुनबंधकादिभावशाली यतिर्वा श्राद्धो वेह-प्रकृतविचारे, नैगमनयमतभेदात् प्रस्थकन्यायेन विचित्रावस्थाऽभ्युपगन्तृनैगमनयमतविशेषाश्रयणाद्देशाराधको ज्ञेयः । अयं भावः-गीतार्थास्तावत् प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केषाञ्चिज्जिनपूजा-तपोविशेष-प्रतिक्रमण-सामायिकादिश्रावकधर्म समर्पयन्ति, केषाञ्चिच्च प्रव्रज्यामपि, तेषां चाव्युत्पन्नदशायां सदनुष्ठानरागमात्रेण तदनुष्ठानं धर्ममात्रहेतुतया पर्यवस्यति । तदुक्तं पूजामधिकृत्य विंशिकायां (८-८) - "पढमकरणभेएणं गंथासन्नस्स धम्ममित्तफला । साहुज्जुगाइभावो जायइ तह नाणुबंधुत्ति ।।" तपोविशेषमाश्रित्योक्तं पञ्चाशके (१९-२७) - "एवं पडिवत्तीए इत्तो मग्गाणुसारिभावाओ । चरणं विहिअं बहवे पत्ता जीवा महाभागा ।।" तथा प्रव्रज्यामाश्रित्य तत्रैवोक्तं (पंचा०२-४४) - "दिक्खाविहाणमेअं भाविज्जतं तु तंतणीईए । सइअपुणबधगाणं कुग्गहविरहं लहुं कुणइ ।।" एतवृत्तिर्यथा- 'दीक्षाविधानं जिनदीक्षाविधिः, एतद्-अनन्तरोक्तं, भाविज्जंतं तुत्ति भाव्यमानमपि पर्यालोच्यमानमपि, आस्तमासेव्यमानं, सकृद्बन्धकापुनर्बन्धकाभ्यामिति गम्यम् । अथवा भाव्यमानमेव नाऽभाव्यमानमपि 'तु'शब्दो अपि' शब्दार्थ एवकारार्थो वा तन्त्रनीत्या आगमन्यायेन, कयोः? इत्याह सकृदेकदा न पुनरपि च बन्धो मोहनीयकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धको तयोः, सकृद्बन्धकस्यापुनर्बन्धकस्य चेत्यर्थः, तत्र 'यो
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy