SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ૨૫૮ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ गाथा: अण्णत्थवि जमभिण्णं अत्थपयं तं जिणिंदसुअमूलं । अण्णोवि तयणुसारी तो देसाराहगो जुत्तो ।।२४।। छाया: अन्यत्रापि यदभिन्नमर्थपदं तज्जिनेन्द्रश्रुतमूलम् । अन्योऽपि तदनुसारी ततो देशाराधको युक्तः ।।२४।। मन्वयार्थ : अण्णत्यवि-सन्यत्र =4licelle स्मi l, जमभिण्णं अत्थपयं=हे मामिल सवाj ५६ छेभगवानना ययनथी ममि अर्थन सेना क्यन छ, तं जिणिंदसुअमूलं ते जिनेन्द्र श्रुतमूल छे. तो-तथी, तयणुसारी-तेने मनुसरनार-नवयनथी ममि अर्थ नारा क्यनने सनुसरनार, अण्णोवि-सत्य सन्याशनमा र ५५५, देसाराहगो जुत्तो=देशारा4 युक्त छ. ॥२४॥ गाथार्थ : અન્યત્ર પણ પાતંજલાદિ શાસ્ત્રમાં પણ, જે અભિન્ન અર્થવાળું પદ છે ભગવાનના વચનથી અભિન્ન અર્થને કહેનારું વચન છે, તે જિનેન્દ્રકૃતમૂલક છે. તેથી તેને અનુસરનાર જિનવચનથી અભિન્ન અર્થને કહેનારા વચનને અનુસરનાર, અન્ય પણ અન્યદર્શનમાં રહેલ પણ, દેશારાધક युत्त छ. ॥२४॥ टीs: अण्णत्थवि त्ति । अन्यत्रापि-पातञ्जलादिशास्त्रेऽपि, यदर्थपदं-पुरुषार्थोपयोगिवचनं, अभिन्नं= भगवद्वचनैकार्थं, तज्जिनेन्द्र श्रुतमूलं, तदनुसारेणैव तत्र तदुपनिबन्धात् तथा च ततोऽपि जायमाना मार्गानुसारिणी क्रिया वस्तुतो भगवद्देशनाविषयत्वेन भावतो जैन्येव, नहि मध्यस्थस्यान्योक्तत्वज्ञानं तत्फलप्रतिबन्धकं, दृष्टिरागसहकृतस्यैव तस्य तथात्वात्, अत एव नाभिन्नार्थेऽन्योक्तत्वमात्रेण सर्वनयवादसंग्रहहेतुचिन्ताज्ञानापादितमाध्यस्थ्यगुणानां साधुश्रावकाणां प्रद्वेषः, तत्प्रद्वेषस्य तन्मूलदृष्टिवादप्रद्वेषमूलत्वेन महापापत्वात् । तदुक्तमुपदेशपदसूत्रवृत्त्योः (६९३) जं अत्थओ अभिन्न अण्णत्था सद्दओवि तह चेव । तंमि पओसो मोहो विसेसओ जिणमयठिआणं ।। यद्वाक्यमर्थतो वचनभेदेऽप्यर्थमपेक्ष्य अभिन्नमेकाभिप्रायं तथा अन्वर्थाद्=अनुगतार्थात्, शब्दतोऽपि=शब्दसन्दर्भमपेक्ष्य, तथैव=अभिन्नमेव, इह परसमये द्विधा वाक्यान्युपलभ्यन्ते, कानिचिदर्थत एवाभिन्नानि -
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy