SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ૨૧ ઉપદેશમાલા ભાગ-૨ | ગાથા-૨૪૭ ઉપાયમાં પ્રવૃત્ત થયેલાને કંઈ અસાધ્ય નથી અને વિવેકી શ્રાવકો ઉપાયમાં પ્રવૃત્ત છે, એથી તેમને દેવલોકનાં અને મોક્ષનાં સુખો દુર્લભ નથી. આ કથનને દૃષ્ટાંતથી બતાવે છે. જેમ પ્રમાદી થયેલા ગુરુને બોધ પમાડવાના ઉપાયમાં પ્રવૃત્ત થયેલા શિષ્ય વડે નિપુણ પ્રજ્ઞાથી ગુરુને પણ બોધ કરાવાય છે, તેમ ઉપાયમાં પ્રવૃત્ત શ્રાવક દેવલોક અને નિર્વાણના સુખને પ્રાપ્ત કરે છે. गाथा : सीएज्ज कयाइ गुरू, तं पि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवंति पुणरवि, जह सेलगपंथगो नायं ।।२४७।। गाथार्थ: ક્યારેક ગુરુ પણ સીદાય, તેને સુશિષ્યો સુનિપુણ-મધુર ચેષ્ટાઓ વડે ફરી પણ માર્ગમાં स्थापन रे छे. रे प्रमाणे शेतs-पंथ ष्टांत छ. I॥२४७।। टीका: सीदेच्छिथिलः स्यात् कदाचिद् गुरुरपि कर्मपारतन्त्र्यात्, तं गुरुं सुशिष्याः शोभनविनेयाः सुनिपुणमधुरैः सूक्ष्मैः सुखदैश्च चेष्टितैर्वचनैवेति गम्यते, मार्गे ज्ञानादिरूपे स्थापयन्ति पुनरपि प्रागवस्थायामिव यथा शैलकः पन्थकेन स्थापित एतज्ज्ञातं दृष्टान्तं इति । अत्र कथानकम् शैलपुरात्शैलकनामा नृपतिः पञ्चशतपरिकरो मण्डूकाभिधानं सुतं राज्येऽवस्थाप्य निष्कान्तः, कालेन जातो गीतार्थः, स्थितः सूरिपदे, अन्यदा जातोऽस्य व्याधिः, अकारि सुतेन चिकित्सा, पश्चात्प्रगुणीभूतोऽपि रसादिलाम्पट्यात् शीतलविहारितां जगाम । पन्थकमेकं विहाय त्यक्तः शेषशिष्यैः । अन्यदा चातुर्मासिकं क्षमयता गाढनिद्राप्रसुप्तः सङ्घट्टितस्तेन सूरिश्चरणयोः । ततः सोऽकाण्डनिद्राव्यपगमादुत्पन्नक्रोधस्तं प्रत्याह-क एष दुरात्मा मां प्रेरयति ? शिष्योऽब्रवीत्भगवन् । पन्थकसाधुरहं चातुर्मासिकं क्षमयामि लग्नः, न पुनरेवं करिष्ये, क्षमध्वमेकमपराधं मम मन्दभाग्यस्य, मिथ्यादुष्कृतमिति वदन् पतितः पुनः तत्पादयोः ततोऽहोऽस्य प्रशमो गुरुभक्तिः कृतज्ञता ! मम तु प्रमादातिरेको निर्विवेकत्वं चेति जातसंवेगोत्कर्षः सूरिराह-महात्मनिच्छामि वैयावृत्त्यं, उद्धृतोऽहं भवगर्तपातादिति । ततः प्रभृत्युद्यतविहारेण बहुकालं विहृत्य पश्चाच्छत्रुञ्जयगिरौ पञ्चशतपरिवारः सिद्धः शैलकाचार्य इति ।।२४७।। टार्थ:सीदेच्छिथिलः ..... शैलकाचार्य इति ।। श्या गुपए मना पारतंत्र्यची Altruशथिल थाय,
SR No.022178
Book TitleUpdesh Mala Part 02
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy