SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पहेशभाला भाग-१ / गाथा - २८ કોઈક જીવ બોધ પામતો નથી, વળી અન્ય મહાત્મા સ્વલ્પથી પણ=સ્વલ્પ ઉપદેશથી, બોધ પામે છે એ પ્રમાણે કહે છે गाथा : - थेवेण वि सप्पुरिसा, सणकुमारो व्व केइ बुज्झति । देहे खणपरिहाणी, जं किर देवेहिं से कहियं ।। २८ ।। ४३ गाथार्थ : કેટલાક સત્પુરુષો સનમારની જેમ થોડાથી પણ બોધ પામે છે, જે કારણથી દેહમાં ક્ષણપરિહાની= રૂપનો નાશ, તેમને ખરેખર બે દેવો વડે કહેવાયો. II૨૮ાા टीडा : स्तोकेनापि निमित्तेनेति शेषः सत्पुरुषाः सनत्कुमारवत् केचिद् बुद्ध्यन्ते, न तु सर्वे, गुरुकर्मणां निमित्तशतैरप्यबोधदर्शनात् । कथमसौ बुद्धस्तदाह - देहे शरीरे क्षणेन स्वल्पकालेन परिहाणी रूपह्रासः क्षणपरिहाणिरिति यत्किल देवाभ्यां से तस्य कथितं तदेव बोधकारणं जातमिति समासार्थः, व्यासार्थः कथानकाद् ज्ञेयस्तच्चेदम् शक्रः स्वसभायां सनत्कुमारचक्रवर्त्तिरूपं वर्णयामास ततोऽश्रद्धानकुतूहलाभ्यां अवतीर्णौ द्विरूपेण प्रविष्टौ अभ्यक्ते सनत्कुमारे निरीक्षितं रूपं । विस्मितौ चित्तेन पृष्टौ राज्ञा - किं भवतोरागमनकारणमिति । तावाहतुः - भवद्रूपदर्शनकौतुकं, राजाह - यद्येवं सदस्यागन्तव्यं, निर्गतौ देवो । ततो निर्व्वर्तितस्नानविलेपनालङ्कारवस्त्रग्रहणभोजने सपरिवारे सभोपविष्टे राज्ञि पुनः प्रविष्टौ विलोक्य रूपं सविषादौ स्थितावधोमुखौ । राजाह - किमेतदिति तावाहतुः ! 'संसारविलसितं प्रभुराह - कथं ? तावाहतुः - यद्रूपं प्राग्भवतो दृष्टं तदनन्तगुणहीनमिदानीं वर्त्तते । प्रभुराह - 'कथं जानीतः ? ' तावाहतुः - ' अवधिना' इति । ततो निवेद्य शक्रवृत्तान्तं गतौ, सनत्कुमारोऽपि तदाकर्ण्य यदेतत्सकलाशामूलं शरीरकं तदपि खरतर घम्र्मोष्माक्रान्तशकुनिगलचञ्चलमिति चिन्तयन् गतो वैराग्यप्रकर्षं, तृणवदपहाय राज्यं प्रव्रजित इति ।। २८ ।। टीडार्थ : स्तोकेनापि प्रव्रजित इति ।। थोडाथी भाग =थोडा निमित्तथी पए। डेटलाई सत्पुरुषो સનત્ક્રુમારની જેમ બોધ પામે છે, પરંતુ સર્વ જીવો બોધ પામતા નથી; કેમ કે ભારેકર્મી જીવોને સેંકડો નિમિત્તોથી પણ અબોધનું દર્શન છે, કેવી રીતે આ=સનકુમાર ચક્રવર્તી, બોધ પમાડાયા તેને કહે છે — દેહમાં ક્ષણથી=સ્વલ્પકાળથી, પરિહાની=રૂપનો નાશ, એ ક્ષણપરિહાની જે ખરેખર
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy