SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ श्रीवात्मचिंतामणी. एटलेद्रव्यनिक्षेपोकह्यो.३ हवेभावनिक्षेपोकहियेबिये तेभावनिक्षेपानाबेनेदछे ए कागमीक बिजोनोअागमीक हवेत्रागमीककहेतांजेश्रा गमशास्त्रनोजाण वलीतेनाजउपियोगमांप्रवर्तेछे १ हवे नोत्रागमीकनावनिक्षेपोकहेतां जेरुपेत्रात्मातदवतजत्रा मानेउपियोगेप्रवर्ते अथवाज्ञानितेज्ञाननेजउपियोगेष वर्तेछे दर्शनितेदर्शननेउपयोगप्रवर्तेछे एमजेजेगुणतेगुण उपियोगसहितप्रवर्तेतदरुपहोय तेनेभावनिक्षेपोकहिये एटलेअनुजोगद्वारमांकयुंडे उबीनगोनावो एटलेउपियो गतेजनावछे एटलेनावनिक्षेपोकह्यो.४ । एजेचारनिक्षेपाकह्या तेमध्येत्रणनिक्षेपाधुरनाजेतेका रणरुपले अनेनावनिक्षेपोतोकारजरुपछे एटलेकारजवि नाकारणनिष्फल जेमचक्रदंडदोरो कुंभकार माटिनापं डविनाघटथायनहि माटेएकारजविनानिज्फल जोमाटी नोपंडहोयतो एकारणखपलागे तेमनावनिक्षेपाविनाधु रनात्रणेनिक्षपानिष्फलछे अनेभावनिक्षेपोनिपजतांप्रथ मनात्रणेनिक्षेपाप्रमाण नहितरअप्रमाण धुरनात्रणे निक्षेपाद्रव्यनयमांछे एकभावनिक्षेपो तेनावनयमांछेमा टेनावनयत्रणनिपजतांद्रव्यादि प्रवर्तीतेनिष्फल तेश्री श्राचारंगजिनीटीकामध्येकाछे तेलोकविजयनामात्र ध्ययननीटीकामध्ये तेलखियेछिये.
SR No.022174
Book TitleAdhyatma Prakaran
Original Sutra AuthorN/A
AuthorHukammuni, Hirachand Vajechand
PublisherHirachand Vajechand
Publication Year1880
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy