________________
श्रीज्ञानविलास. गुरुजीनेवंदीये ॥एदेशी॥भवीतुमनखेपारेवीधीसांनलो जेहनानेदअनेकहो ज्ञानितुमे तेहमांचारमुख्यकह्या ते सूणजोविवेकहो॥ज्ञानितमे०१भवीतुमेनखेपाविधिसांन लो।नामनखेपनेथापना त्रीजोद्रव्यकेहेवायहो।ज्ञा०॥भा वनखेपोचोथोलह्यो एचारनखेपाथायहो ॥ज्ञा०२नवी॥
गाथा। पर्यायाणनीधेय। ठियमणछत्तथय। निरविखं जायथीयंचनामजावदव्यचयेण॥॥तथाथापनालक्षण॥ जंपुणतयथसुन्नतय॥भिप्पाएणतारिसागा।कीरद्रवनि रागारं॥ इत्तरमीयरंचठाणा ॥२॥ द्रव्यलक्षणं। दव्वएदू वएदोव॥पवोविगारोगुणाणं॥सदावोदवनवनावस्स। भुयनावंचजंजोगां ॥३॥ अथवायच्चकारणंदृद्रव्यं ॥ भु तस्सनावीनोवा ॥ भावस्सहिकारणंतूयलोकेतद्रव्यं । ईत्यादिनावलक्षणं ॥ हरीनद्रपज्यभावोविवक्षीत ॥ कि यानुभतियुक्तो॥हिवेसांमाख्यात॥सर्वज्ञेरिद्वाहीवहिता ददिक्रियानुनावात् ॥
स्वस्वद्रव्यथी नखेपाचारतेथायहो।ज्ञा०॥अवरपक्षमा हीनवीलहो नीजवस्तुमांकहेवायहो।ज्ञा०३॥ कोईभाखे उपचारथी नपाएजाणहो।ज्ञा०॥ तेहनेकीजीये पतु हवेकहतासवीनाणहो॥ज्ञा०४॥परद्रव्यमांजोथापीये न खेपातेजाणहोज्ञा०॥ तेउपचारथकीहोवे भीनस्वरुपची ताणहो।ज्ञा०५॥ पणतेनीजस्वनावमां नामादिकएचा