SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ॥३०॥ तेन वंचितपुरुषेण तत्संकेतितेनैवावांतरे समागत्य जायणया इति याचनं कृतं स्वकीयनिक्षेपकस्य यथा मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय नो नो निदो . ततस्तेन यद्यहमेतस्य न्यासं न ढौकयिष्यामि तदा एते न समर्पयिष्यंति मम स्वीकीयनिदेपकान वंचकं मां मन्यमाना इति तत्क्षणादेव समर्पितः . द्यूतकारनिकुन्निरपि मिषांतरं कृत्वा नार्पिता निक्षेपका इति. अत्रैव मतांतरं. __ अन्ये ब्रुवते यथा कश्चिबाक्यनिकुः क्वचित् संनिवेशे संध्याकाले मार्गश्रांतः सन्–अवानमवसही इति अव्यापूतानां दिगंबराणां वसतौ मरूपायां रात्रिवासायोपस्थितः . तत्र च प्रागेव निकुदर्शनं प्रति संपन्नमत्सरैस्तउपासकैः सकपाटं सदीपं चापवरकमेकं प्रवेशितः-खरिचीवरदाह नड्डाहो इति ततो मुहूर्तांतरे शयनीआप. त्यारे तेणे विचायुं के जो हुँ एने थापण नहि आपीश तो एओ मने उगारो गणीने पोतानी थापण नहि आपशे. एथी तरतमांजतेने ते आपी दीधी. बाद पेत्रा जुगारी बावाआऐ पण बीजं मिष करीने पोतानी यापण तेने नहि आपी. हां मतांतर कहे जे. बीजा आचार्य एम कहे जे कोइक बौद्ध निकुक रस्ते चालतां थाक्यो थको सांजे कोइक गाममामा दिगंबरोनी वसतिमां रातवासो करवा आव्यो. हवे तेमना उपासको प्रथमयीज बौद्धनिकुत्रो तरफ इालु होवाथी तेमणे तेने कमाम अने दीवावाळी एक ओरमीमां ऊतारो आप्यो. बाद एकाद महतं ते जेवो शय्या पर सूतो के तेमणे त्यां गधेमी ने दरवाजो बंध कर्यो. त्यारे तेणे विचार्य के नक्की एनओ मने फजेत करवा इच्छे छे तो कडेवत ने के सौ जीवोने पो-3 ताना नाव प्रमाणेज फळ मळे छ एटले एमनेज फजेत करवा एम धारीने तेणे बळता दीवानी शिखानी अग्निथी सघ श्री नपदशपदं.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy