SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ नावितं तेन–तस्य प्रयोगो व्यापारः तेन संपादना घटना आझायाः कृता रोहकेण-नवरं केवलं नान्यप्रयोगेणेत्यर्थः स हि मुग्धतया निजप्रतिबिंबमेव प्रतिकुक्कुटतया संजावयन् संपन्नतीमत्सरतया संजातोत्साहो युध्यति नच कथंचिद्लज्यते इति. (७) ॥ ६ ॥ तिबसममाणगहणं-तिलाण तत्तो य एस आदेसो, आदरिसगमाणेणं-गहणा संपाडण मिमस्स. ॥ ७ ॥ _ (टीका) तैत्रसमेन मानेन ग्रहणं तित्रानां-इदमुक्तं जवति-येन मानेन मदीयानेतांस्तिवान् कश्चिद्गृह्णाति तेनैव तैलमप्यस्य दातव्यं, आत्मवंचना च रक्षणीया.-ततश्च पूर्वोक्तादेशानंतरं पुनरेष आदेशः प्रेषितो महीपालेन. रोहकबुध्या च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानां, उपलक्षणत्वात्तैनप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्रामवृकैः मतां कोइ रीते जागतोज नथी. इहां इति शब्द जिन्नक्रम तेथी आज्ञा शब्दना पछी ते जोमवो. ६ ___ बाद हुकम कयों के तेवना मापे तन्त्र ल्यो, त्यार आरीसाना मापे ते लइ हुकम बजाव्यो. ए७ टीका-तेवना जेवा माने की तन सेवा एटने के जे मापवो मारा आ तन्त्र कोइ ट्ये तेणे ते न मापवळे एनं तेल पण आपवं अने पोते वगावं पण नहि.-एम प्रथमना हकम बाद आ हुकम राजाए मोकव्यो. त्यारे गामना मुखीओए रोहानी सलाहथी दर्पणवमे तनो बा तेल आपीने हुकम बजायो, केमके दर्पणंयी तन्त्र लेतां अने तेन दे श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy