________________
॥
३
निर्गमः पित्रैव सह. ततः पम्हुत्ति विस्मृतस्य कस्यचिदर्थस्य निमित्तं-णइनियत्तणया इति नदीपुलिनात् पित्रा निवर्त्तनं कृतं. तत्रच सकृदृष्टनगरीलेखनं रोहकणतदनु तद्देशागतस्य राज्ञो निषेधो निजगृहे आलिखितराजकुलमध्ये प्रविशतः सतः कृतः . (७)॥॥
ततो राज्ञा पृष्ठा कृता. अत्रांतरे साधु निमित्तं शोलनशकुनपरूं संजातं. तदनु -मंतिपरिवा इति मंत्रिपदनिमित्तं तस्य परीक्षा प्रारब्धा यथा शिखाया मंझपः कार्यः ततः-आदोसुत्ति आकुत्रेषु ग्रामवृष्षु सत्सु–पिलुजगमणत्ति रोहकपितुर्नोजनार्थमुत्सूरे गृहगमनं संपन्नं. ततो रोहकबुद्ध्या खनने संपादिते एकमहामूलस्तंनः शिलामंझपः संपादितः. तुः पादपूरणार्थः (७)॥३॥
ततो रास्तद्ग्रामवासिना केनचित् कयने कृते सति-चालणत्ति चालना कोई काम नूनी जवायी नदी किनारेथी बाप पाछो वळयो. दरम्यान त्यां रोहाए एकवार जोयत्री नगरी चीतरी. बाद ते ठेकाणे राजा आवी तेणे चीतरेखा राजमहेलमा पेशवा लाग्यो एटले तेणे तेने अटकाव कों. ५ ___बाद राजाए परपूछ कररी एवामां सारं शकुन थयु त्यारे मंत्रिपदना माटे तेनी परीक्षा करवा मांझी. तेणे हुकम कयों के शिलानो मांझवो बनाववो. आथी गामना मुखीओ आकुळ थतां रोहानो बाप मोमो जमवा आव्यो. बाद रोहानी अकनायी जमीन खोदीने तेमणे एक मोटो मूळयंजवाळो शिलामंझप तैयार कर्यो. तु शब्द पादपूरणार्य छे. ३
पछी राजाने ते गामना कोइक रहीशे ते वात कही त्यारे तेणे शक लावा कयुं के तुं जूतुं बोलनार . पेक्षा
श्री उपदेशपद.