SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् एयं धणुप्पमाणं नायव्वं जोयणस्स य पमाणं । कालस्स परीमाणं एत्तो उड़े पवक्खामि ॥ ७७ ॥ जं जोयणवित्थिण्णं तं तिगुणं परिरएण सविसेसं । तं जोयणमुव्विद्धं पल्लं पलिओवमं नाम ॥ ७८ ॥ 'एषः' अनन्तरोदितस्वरूपः 'कालः' प्रज्ञापनीय इति, अत्र शक्तावनीयः प्रत्ययः, ततोऽयमर्थः- प्रतिनियतपरिमाणतया प्रतिपादीयतुं शक्यः संख्येयो ज्ञातव्यः, अत ऊर्ध्वमसंख्येयं-संख्यातीतं कालं वक्ष्यामि । ननु यः संख्यातीतः स कथं प्रतिपादनीयः ? इत्यत आह-'उपमाविशेषेण' उपमाभेदेन, पल्यस्योपमया इत्यर्थः ॥ ७२ ॥ तत्र पल्यप्रमाणनिरूपणार्थं योजनप्रमाणमभिधित्सुराह-इह परमाणुर्द्विविधः, तद्यथा-सूक्ष्मो व्यावहारिकश्च, तत्र यः सूक्ष्मः सोऽत्यन्तपरमनिकृष्टः, तेषां च सूक्ष्मपरमाणूनामनन्तानांविश्रसापरिणामतस्तथाविधसंघातविशेषापत्त्या व्यावहारिकपरमाणुरेको निष्पद्यते, तथा चोक्त मनुयोगद्वारसूत्रे-[सूत्र १३४]“से किं तं परमाणू ?, २ दुविहे पन्नत्ते, तंजहा- सुहुमे वावहारिए य, तत्थ णं जे से सुहमे से ठप्पे, तेसि णं अणंताणं सहमपोग्गलाणं समुदयसमिइसमागमेणं ववहारिए परमाणुपोग्गले निप्फज्जइ" त्ति अत्र 'से ठप्पे' इति स सूक्ष्मपरमाणुः स्वरूपख्यापनं प्रति स्थाप्यः-स्थापनीयः, किमुक्तं भवति ?-न तस्यात्यन्तपरमनिकृष्टतालक्षणं रूपमतिरिच्यान्यद् वैशेषिकं रूपं प्रतिपादनीयमस्तीति, 'समुदयसमिइसमागमेणं'ति समुदायाः- त्रिचतुरादिमेलकास्तेषां समुदयानां-त्रिचतुरादिमेलकानां याः समितयः-संघातास्तासां समागमेन-एकोभावेन, शेषं सुगम, स व्यावहारिक: परमाणुरधिकृतगाथायामुपात्तो वेदितव्यः, तथा चाह-यं व्यावहारिकं परमाणुं 'शस्त्रेण' खड्गक्षुरिकादिना सुतीक्ष्णेनापि न कोऽपि पुरुषच्छेत्तुं भेत्तुं वा शक्नुयात्, तत्र छेदनभेदने उपलक्षणे तेन यो व्यावहारिकः परमाणुः स पुष्कलावर्तेऽपि महामेघे सर्वप्रयत्नेन वर्षति मध्ये गच्छन्नपि नोदकेनाद्रीक्रियते नापि गङ्गाया महानद्याः श्रोतसा प्रतिश्रोतो गच्छनपि स्खल्यते नाप्युदकावर्ते उदकबिंदोर्वा मध्ये निपतितः सन् कोत्थमायाति, तमित्थम्भूतं व्यावहारिकं परमाणु सिद्धा इव सिद्धाः- भगवन्तोऽर्हन्त उत्पन्नकेवलज्ञानाः सर्वेषामंगुलादीनां प्रमाणानामादि वदन्ति, न चैतद् व्याख्यानमनाएं, यत उक्तमनुयोगद्वारेषु-[ सूत्र १३४ ] 'से णं भंते ! वावहारिए परमाणू असिधारं वा खुरधारं वा ओगाहिज्जा ? हंता
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy