________________
अधिकार बीजो - घटिकादि प्रमाण અભિવર્ધિત દિવસની ૬૩ ઘટિકા પ્રમાણ જાણવું. એક ઘટિકામાં ૨ અઢક એટલે દિવસના મેયરૂપે સૂર્યદિવસના ૧૨૨ આઢક, કર્મ દિવસના ૧૨૦ આઢક, ચંદ્ર દિવસના ૧૧૮ આઢક, નક્ષત્ર દિવસના ૧૦૯૪ આઢક તેમજ અભિવર્ધિત દિવસના ૧૨૦3; આઢક, એક-એક નલિકા-ઘટિકામાં ૧00 પલ છે એટલે તોલ્ય ચિંતામાં દિવસનું પરિમાણ - सूर्य हसन। ६१०० ५८, हसन। 5000 ५८, यंद्र हसन। ५८००, ५८, નક્ષત્ર દિવસના ૫૪00 પલ તેમજ અભિવર્ધિત દિવસના ૩૦૦ પલ થાય છે. આમ, વિસ્તારપૂર્વક પાંચે સંવત્સરોનું સ્વરૂપ અને યુગપ્રમાણ કહ્યું. હવે, ઉત્તરક વિશેષ જે સંવત્સરથી ભાવવાયોગ્ય છે તેનું વર્ણન કરે છે.
સૂર્યવર્ષથી આયુષ્યાદિનું માપ सव्वे कालविसेसा आउपमाणा ठिई य कम्माणं । सव्वे समाविभागा य सूरमाणेण नायव्वा ॥६० ॥ जं किर सूरेण जुगं अणूणमहिगाणि पंच वासाणि ।
ता किर जुगेण सव्वं गणंति अद्धाविसेसं तु ॥ ६१ ॥ 'सर्वे' वर्षशतवर्षसहस्रादयो ये कालविशेषाः, यानि च नारकातिर्यङ्नरामराणामायुषां प्रमाणानि सिद्धान्ते व्यावर्ण्यन्ते याश्च कर्मणां ज्ञानावरणीयादीनां स्थितयस्त्रिंशत्सागरोपमकोटाकोट्यादिप्रमाणा ये चोत्सर्पिण्यामवसर्पिण्यां च सुषमसुषमादिरूपा विभागास्ते सर्वेऽपि 'सूर्यमानेन'सूर्यसंवत्सरपरिमाणेन ज्ञातव्याः ॥ ६० ॥ ननु यद् युगं प्राक् चन्द्रचन्द्राभिवद्धितचंद्राभिवर्धितरूपसंवत्सरपञ्चकपरिमाणं व्यावर्णितं तेन युगेनोत्तरः सर्वोऽपि कालविशेषो गण्यते, तथा चोक्तं- 'वीसं युगा वाससयं दस वाससयाई वाससहस्से' इत्यादि तत्कथमुच्यते सर्वे कालविशेषाः सूर्यमानेन ज्ञातव्या इति ?, तत आह–'जं किरे' त्यादि 'यत्' यस्मात् किल 'युगं' प्राग्व्यावर्णितस्वरूपं 'सूर्येण' सूर्यसंवत्सरेण परिभाव्यमान
१. अत्र म. वि. संस्करणे [चतुपण्णं च सहस्सा णव चेव सया हवंति पडिपुण्णा । एतं मुहत्तगणितं पंचवरिसिगस्स तु जुगस्स ॥ ६९ ॥ गाथा अधिका दृश्यते ।
२. (छा) विंशति युगा वर्षशतं दश वर्षशतानि वर्षसहस्रम् । ] अस्या छाया एवमनुवादस्तृतीये परिशिष्टे भाव्यौ ।