SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अधिकार बीजो घटिकादिनुं प्रमाण - तिन्नि अहोरत्तसया छावट्ठा भक्खरो हवइ वासो । तिनसया पुण सट्टा कम्मो संवच्छरो हवइ ॥ ४० ॥ तिन्नि अहोरत्तसया चउपण्णा नियमसो हवइ चंदो । भागा य बारसेव य बावद्विकएण छेएण ॥ ४१ ॥ अ तिणि अहोरत्तसया सत्तावीसाय होन्ति नक्खत्ते । एक्कावन्नं भागा सत्तट्ठिकएण छेएण ॥ ४१ ॥ ब तिणि अहोरत्तसया तेसीइं चेव होइ अभिवड्ढे | चोयालीसं भागा बावट्ठिकएण छेएण ॥ ४२ ॥ एता व्याख्यातार्थाः ॥ ४०-४२ ॥ तदेवमुक्तं प्रति संवत्सरं रात्रिंदिवपरिमाणम्, एकैकस्मिश्च रात्रिंदिवे त्रिंशन्मुहूर्त्ताः, तत एकैकस्मिन् संवत्सरे यावन्तो मुहूर्त्ता भवन्ति तदेतत्क्रमेण प्रतिपिपादयिषुराह दस चेव सहस्साइं नव चेव सया हवंतऽसीया य । एयं मुहुत्तगणियं नेयव्वं सूरवासस्स ॥ ४३ ॥ ३१ दस चेव सहस्साइं अट्ठेव सया हवंति संपुण्णा । एवं मुहुत्तगणियं नायव्वं कम्मवासस्स ॥ ४४ ॥ चंदे मुहुत्तगणितं सयाणि छच्चेव पण्णवीसाणि । दस य सहस्सा पुण्णा बिसट्टिभागा य पन्नासं ॥ ४५ ॥ नव चेव सहस्साइं सयाणि अट्ठेव होंति बत्तीसा । नक्खत्ते खलु वासे छप्पण सगसट्टिभागा य ॥ ४६ ॥ एक्कारस य सहस्सा पंचेव सया हवंति एक्कारा । अभिवढि मुहुत्ता वासे अट्ठारस य भागा ॥ ४७ ॥ 'सूर्यवर्षस्य' सूर्यसंवत्सरस्य 'मुहुर्तगणितं' मुहूर्त्तपरिमाणमेतज्ज्ञातव्यं, किं तत् ? इत्याह- दश सहस्राणि नव शतानि 'अशीतानि' अशीत्यधिकानि, तथाहि - सूर्यसंवत्सरेऽहोरात्राणां त्रीणि शतानि षट्षष्ट्यधिकानि भवन्ति, एकैकस्मिश्चाहोरात्रे त्रिंशन्मुहूर्त्ताः,
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy