SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् इति, एते पंचापि संवत्सरा युगस्य 'माने' प्रमाणे विधीयन्ते, वक्ष्यमाणसूर्यसंवत्सरपंचात्मकयुगचिंतायामेते उपयुज्यन्त इत्यर्थः, यथा चैते तत्रोपयुज्यन्ते तथाऽग्रे युगमासपरिमाणचिंतायां भावयिष्यामः ॥ ३३ ॥ सम्प्रत्यमूनेव सौर्यादीन् संवत्सरान् प्रतिपादयति uथार्थ :- साहित्य, *तु, यंद्र, नक्षत्र, ममिवापत L पांय संवत्सरी જિનમતમાં યુગના પ્રમાણમાં હોય છે. ટીકાર્થ - જિનશાસનમાં આ પાંચ સંવત્સરોની પ્રરૂપણા છે - (૧) આદિત્ય संवत्सर (२) तु संवत्सर (3) यंद्र संवत्स२ (४) नक्षत्र संवत्स२ (५) ममिवर्धित સંવત્સર. આ પાંચે સંવત્સરી યુગના પ્રમાણમાં હોય છે અને આગળ કહેવાતા સૂર્યાદિ પાંચ સંવત્સરો સંબંધી યુગની વિચારણામાં આ ઉપયોગી થાય છે અને જે રીતે ત્યાં એ (उपयोगी थाय छे ते मागण युगमास प्रमाानी विया२५॥म भावना NY. ॥ 33 ॥ હવે, આ જ સૌર્યાદિ સંવત્સરોની પ્રરૂપણા કરે છે. छप्पि उऊ परियट्टा एसो संवच्छरो उ आइच्चो । पुव्वं भणिओ कम्मो एत्तो चंदं पवुच्छामि ॥ ३४ ॥ पण्णिमपरिया पुण बारस संवच्छरो हवड़ चंदो । नक्खत्तविंदजोगो बारसगुणिओ उ नक्खत्तो ॥ ३५ ॥ तेरस य चंदमासा एसो अभिवडिओ उ नायव्वो । मासाणं तु पमाणं वोच्छं सव्वेसि वासाणं ॥ ३६ ॥ आइच्चो खलु मासो तीसं अद्धं च सावणो तीसा । चंदो एगुणतीसं बिसट्ठिभागा य बत्तीसा ॥ ३७ ॥ नक्खत्तो खलु मासो सत्तावीसं भवे अहोरत्ता । अंसा य एकवीसं सत्तट्टिकएण छेएणं ॥ ३८ ॥ अभिवदिओ उ मासो एक्कत्तीसं भवे अहोरत्ता । भागसयमेगवीसं चउवीसएण छेएणं ॥ ३९ ॥ १. म. वि. संस्करणे ज्योतिष्करण्डके पुनरेषः पाठ उपलभ्यते - 'एतेसिं तु पमाणं वोच्छामि जहक्कम होति ॥४३ ॥२. इत आरभ्य तिस्रो गाथा म. वि. संस्करणे ज्योतिष्करण्डके ६२-६३-६४ गाथात्वेनस्थापिताः सन्ति । अत्रत्य क्रमाणुसारेण लिखिता न सन्ति ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy