SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४२८ ज्योतिष्करण्डकम् किश्चिद् विचारणीयमिति । अत्र पु० मु० आदर्शयो तथैवेतद्वृत्तौ 'गणितपदं' इति पाठ स्थाने 'साहियं' पाठो वर्तते. तदन्नतरं च तैः 'साधिकत्व प्रतिपादिका चेयं गाथा' इति निष्टङ्क्यैषा चतुर्थ्यपि गाथा उद्धृताऽस्ति-यद्यप्येता गाथाः प्राचीनटिप्पनकेत्रादर्शेच वर्तन्त एव । तथापि नैता गाथा मूलग्रन्थसम्बन्धिन्यः, किन्तु टिप्पनककृता वृत्तिकृता चोद्धृता एवेति ज्ञायते । यतः प्राग् धनुः पृष्ट-इषु-जीवादीनां करणगाथानन्तरं न तत्र कस्यापि क्षेत्रस्य धनुःपृष्टादि सङ्ख्या प्रमाणावेदिका गाथाः सन्तीति परिरय-गणितपदावेदिका गाथा अपि मूलग्रन्थसम्बन्धिन्यो न भवन्ति । अपि च यद्येता गाथा मूलग्रन्थसम्बन्धिन्यो भवेयुस्तदा गणितपदसंख्यानमंश निर्देशवजितं कथं प्ररूप्येत ? इत्यपि विचारणीयमेव । किञ्थ-अत्र प्रकरणे एतन्निरुपणमप्रासङ्गिकमप्याभातीति । श्रीमद्भिः सागरानन्दसूरिचरणैः परिरयगाथे मूल ग्रन्थगाथात्वेन स्थापिते स्तः, गणितपदगाथे च वृत्तिगतगाथात्वेन स्थापिते स्तः, तदसङ्गतमेव प्रतीयतो वस्तुतस्तु एताश्चतस्रोऽपि गाथा टिप्पनकवृत्तिगता एवेति न मया मूलगाथात्वेना ऽऽहता इति । अत्रार्थे एतद्वस्तुविचारे विशेषज्ञा बहुश्रुता एव प्रमाणमिति ॥ [पुण्य वि संपादित पादलिप्तसूरीय ज्योतिष्करण्डक पृ. ४४ टिप्पनक त उद्धृतः] [१७१] (छा० ) मूलाग्रविश्लेषार्धवर्ग ईशोश्च वर्गयुक्तस्य यन्मूलम् । एष गिरिपार्श्वबाहा, सागरसलिलेऽप्येवमेव ॥ २०१ ॥ (અનુ.) મેરૂનો મૂળ વિખંભ ૧૦000 છે તથા અગ્રનો વિખંભ ૧૦૦૦ છે તેમનો વિશ્લેષ કરતાં (भोटमाथी नानी संध्या का ४२di) 4000 रहयो तेना 34॥ २di ४५०० तेनो वर्ग, તથા ઈશુ જે ૯૯000 તેનો વર્ગ તે બંનેનું વર્ગમૂળ જે આવે તે ગિરિની પાસાની બાહા થાય છે. જે ૫૧૦ યોજન છે તે ૮/૬૧ ભાગથી ન્યૂન ચંદ્રની પણ જાણવી. [२४०] (टि०) (छा० )विंशतिश्चाहोरात्रान् युक्तत्वोत्तराषाढायाः । __त्रीन्मुहूर्तान् प्रविशति ततोऽभ्यन्तरे सूर्यः ॥ २६५ ॥ (અનુ.) સૂર્ય ઉત્તરાષાઢા સાથે વિશ અહોરાત્ર અને ત્રણ મુહૂર્ત પછી યોગ કરીને પછી અંદર પ્રવેશે છે. (छा० ) एतान्यादित्यकृतानि नक्षत्राणि येषु भवन्त्यावृत्तयः । वक्ष्यामि चन्द्रसहितानि सर्वाण्यावृत्ति नक्षत्राणि ॥ (અનુ.) એ સૂર્ય દ્વારા કરાયેલા નક્ષત્રો છે જેમાં આવૃત્તિઓ થાય છે. હવે, ચંદ્ર સાથેના બધા આવૃત્તિ નક્ષત્રો વિશે જણાવીશ. [२४१] (छा० ) पंचदशैव मुहूर्तान् युक्त्वोत्तराषाढानाम् । एकं चाहोरात्रं प्रविशति अभ्यन्तरे चन्द्रः ॥ २६७ ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy