SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अधिकार बीजो घटिकादिनुं प्रमाण ત્યાં પ્રતિજ્ઞાનો નિર્વાહ કરવાની ઇચ્છાથી પ્રથમ સંસ્થાન પ્રરૂપણા અને છિદ્રના પ્રમાણની વક્તવ્યતાનો ઉપક્ષેપ કરતાં કહે છે दालिमपुप्फागारा लोहमयी नालिगा उ कायव्वा । तीसे तलंमि छिडुं छिड्डुपमाणं च मे सुणह ॥ ११ ॥ 'दालिमे 'त्यादि, 'नालिका' घटिका लोहमयी कर्त्तव्या, सा च संस्थानमधिकृत्य दाडिमपुष्पाकारा कर्त्तव्या, दाडिमपुष्पस्येवाकारः - संस्थानं यस्याः सा तथा, तस्याश्चैवम्भूताया नालिकाया स्तले-अधस्ताच्छिद्रं कर्त्तव्यं तस्य च छिद्रस्य प्रमाणं पूर्वसूरिपरम्परागतं कथयतो मे - मम शृणुत ॥ ११ ॥ छिद्रप्रमाणमेव कथयति- ગાથાર્થ :- દાડમના પુષ્પના આકારની લોહમયી નાલિકા કરવી. તેના તલમાં (तजिये) छिद्र अवुं, हवे तुं छिद्र प्रभार सांभण. १३ દાડમના પુષ્પના આકારની લોહમયી નાલિકા-ઘટિકા કરવી તે નાલિકાના તળમાં નીચેના ભાગે છિદ્ર કરવું. તે છિદ્રનું પરિમાણ - પ્રમાણ પૂર્વસૂરિની પરંપરાથી આવેલું હું धुं ते सांभो ॥११॥ छिद्रनुं प्रभास : छ्न्नउयमूलवालेहिं तिवरिसजाया गयकुमारीए । उज्जुकयपिंडिएहि उ कायव्वं नाडियाछिद्दं ॥ १२ ॥ अहवा दुवरिसजायाए गयकुमारीऍ पुच्छ्वालेहिं । बिहिं बिहिं गुणेहिं तेहि उ कायव्वं नाडियाछिद्दं ॥ १३ ॥ अहवा सुवण्णमासेहिं चउहिं चतुरंगुला कया सूई । नालियतलंमि तीए उ कायव्वं नालियाछिद्दं ॥ १४ ॥ एवं छिद्दपमाणं धरिमं मेज्जं च मे निसामेह । एत्तो उदगपमाणं वोच्छं उदगं च जं भणियं ॥ १५ ॥ 'छन्नउये 'त्यादि, 'त्रिवर्षजातायाः ' त्रीणि वर्षाणि जातायाः त्रिवर्षजाता 'कालो द्विगौ च मेयै 'रिति तत्पुरुषसमासः तस्या गजकुमार्याः षण्णवतिसङ्ख्यैर्मूलवालैःपुच्छमूलवालैः ‘ऋज्वीकृतपिण्डितैः 'ऊर्ध्वमृज्वीकृत्यैकत्र मीलितैर्नालिकाया अधस्तात्तले
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy