SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३०५ अधिकार पंदरमो - विषुव भाविद्वितीयार्धमध्ये भावि लग्नमभिजित्, तत उत्तरायणविषुवेषु पंचस्वपि पुष्यो नभस्तलेऽतिक्रान्तपाश्चात्या॰ गतत्वात्, अभिजिद्रसातले, भाव्युत्तरार्द्धमध्यभावित्वात् ॥ २८९ ॥ तदेवमुक्तं विषुवगतं लग्नं, सम्प्रति कः कालो निश्चयतो विषुवस्येति प्ररूपयति मंडलमज्झत्थंमि य अचक्खुविसयं गयंमि सूरंमि । जो खलु मत्ताकालो सो कालो होइ विसुवस्स ॥ २९० ॥ मण्डलमध्यमस्थे, सार्द्धद्विनवतिमण्डलमध्यभागवर्तिनीत्यर्थः, अचक्षुर्विषयगते कलया चक्षुर्विषयमतीतो व्यवहारतश्चक्षुर्विषयातीत इति विवक्षितः तस्मिन् सूर्ये यः खलु 'मात्राकालो' दिवसरात्रिमध्यगतसन्धिरूपः स विषुवस्य कालो वेदितव्यः, तथाहि-यदि दशभिर्विषुवैरष्टादश सूर्योदयशतानि त्रिंशदधिकानि लभ्यन्ते ततोऽयनद्विभागरूपे विषुवे किं लभामहे ? १०-१८३०-१; अत्रान्त्येन राशिना मध्यस्य राशेर्गुणनं, जातानि तान्येवाष्टादश शतानि त्रिंशदधिकानि १८३०, आद्यश्च राशिः प्रागुक्तयुक्तया द्वाभ्यां गुण्यते, जाता विंशतिः, तया भागो हियते, लब्धा एकनवतिः, एकश्च द्विभागोऽहोरात्रस्य, तत आगतमर्थापत्त्या द्विनवतितमेऽहोरात्रे दिवसस्य रात्रेश्च यः सन्धिरूपो मात्राकालः स निश्चयतो विषुवकालः, न न्वत्र संदेहः, किमयं सूर्योदयसन्धिरित्यभिधीयते किं वाऽस्तमयसन्धिः ? उच्यते, अस्तमयसन्धिर्यतो दिवसादिरहोरात्रः, तथा चोक्तं-'दिवसादिरहोरात्र' इति, ततो दिवसोऽतिक्रान्तोऽस्तमयश्च प्रवर्तत इत्यस्तमयसन्धिरेवाभिधीयते ॥ २९० ॥ ॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां विषुवप्रतिपादकं पंचदशं प्राभृतं समाप्तम् ॥ ગાથાર્થ : દક્ષિણાયનના વિષુવોમાં લગ્ન અશ્વિની નક્ષત્રમાં ઉત્તર અયનમાં થાય છે. ઉત્તરાયણનના પાંચે વિષુવોમાં લગ્ન સ્વાતિ નક્ષત્રમાં દક્ષિણ અયનમાં થાય છે. દક્ષિણ અયનમાં વિષુવોમાં આકાશમાં અભિજિત અને પૃથ્વી પર પુષ્ય નક્ષત્ર ઉત્તરાયણમાં पृथ्वि ५२ अमिति मने शमा पुष्य नक्षत्र डोय छे. ॥ २८८-२८८ ॥ ટીકાર્થ : દક્ષિણાયનમાં રહેલા પાંચેય વિષુવોમાં અશ્વદેવથી અધિષ્ઠિત અશ્વિની નક્ષત્રમાં લગ્ન થાય છે. અર્થાત્ પાંચેય દક્ષિણાયન વિષુવો મેષ લગ્નમાં પ્રવર્તે છે, તે આ રીતે ૧૦ વિક્વો દ્વારા ૧૮૩૫ લગ્ન પર્યાયો થાય છે તેથી અયન દ્વિભાગ રૂપ પ્રથમ વિષુવમાં કયું લગ્ન હોય છે ?
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy