SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ अधिकार पंदरमो - विषुव ३०३ १२४ થયા. ત્યારબાદ પૂર્વોક્ત રીતે ત્યાં સુધી કહેવું કે જ્યાં સુધીમાં અશ્વિની નક્ષત્રના , ભાગો પસાર કરીને સૂર્ય ચોથું વિષુવ પ્રવર્તાવે છે, આમ, પાંચેય ઉત્તરાયણ વિષુવો मश्विनी नक्षत्रन। ४ यथोत मा ५सा२ थता प्रवर्ते छ. ॥ २८७ ॥ આ રીતે દક્ષિણ-ઉત્તરાયણ વિષુવોમાં નક્ષત્રો બતાવીને હવે લગ્ન બતાવીએ છીએ लंग्गं च दक्षिणायण विसुवेसुवि अस्स उत्तरं अयणे । लग्गं साई विसुवेसुं होंति पंचसुवि दक्खिणं अयणे ॥ २८८ ॥ दक्खिणमयणे विसुवेसु नहयले भिजि रसायले पुस्से । उत्तरअयणे अभिई रसायले नहयले पुस्से ॥ २८९ ॥ दक्षिणायनगतेषु पंचस्वपि विषुवेषु 'अश्वे' अश्वदेवोपलक्षितेऽश्विनीनक्षत्रे लग्नं भवति, किमुक्तं भवति ? पंचापि दक्षिणायनविषुवाणि मेषलग्ने प्रवर्त्तन्त इति, तथाहि-यदि दशभिर्विषुवैरष्टादश शतानि पंचत्रिंशदधिकानि लग्नपर्यायाणां भवन्ति ततोऽयनद्विभागरूपे प्रथम विषुवे किं लग्नं भवति ? इति, राशित्रयस्थापना १०-१८३५-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यो राशिगुण्यते, गुणितश्च सन् स तावानेव भवति, एकेन गुणितं तदेव भवतीतिन्यायात्, विषुवं चायनद्विभागरूपं भवतीति विषुवपरिमाणकृदाद्यो राशिगुण्यतेद्वाभ्यां, जाता विंशतिः, तया भागो हियते, लब्धा एकनवतिः पर्यायाः शेषास्तिष्ठन्ति पंचदश, तेषां पंचकेनापवर्त्तनाज्जातास्त्रयः, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिष्याम इति गुणकारराशेरद्धेनापवर्त्तनाज्जातानि नव शतानि पंचदशाधिकानि ९१५, तैस्त्रयो गुण्यन्ते, जातानि सप्तविंशतिशतानि पंचचत्वारिंशदधिकानि २७४५, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः स्थितानि पश्चात् षड्विंशतिशतानि सप्तपंचाशदधिकानि २६५७, तेषां चतुस्त्रिशदधिकेन शतेन भागहरणं, लब्धा एकोनविंशतिः, शेषं तिष्ठति एकादशोतरं शतं १११, तस्मादभिजितो द्वाचत्वारिंशत् शुद्धा, शेषा तिष्ठत्येकोनसप्ततिः ६९, अत्रैकोनविंशतिमध्यात् त्रयोदशभिरश्लेषादीन्युत्तर(पूर्व)भद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि, अभिजिन्नक्षत्रं च प्रागेव शोधितं, ततः पंचभिः श्रवणादीन्युत्तरभद्रपदापर्यन्तानि पंच नक्षत्राणि शुद्धानि, एकेन च शेषेण रेवती शुद्धा, आगतमश्विनीनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानामेकोनसप्ततिसंख्येषु १. एषा गाथा म.वि. संस्करणे त्वीदृशी परिभाषते "दक्षिण अयणे लग्गं पंचसु विसुवेहि होति अस्से य। लग्गं साती विसवेस पंचस वि ॥३०६ ॥" थापाबत विस्तत या,श्य वि.संपाहित. પાદલિપ્તસૂરીય જ્યોતિષ્કરંડક (વાચક શિવાનંદીની ટિપ્પણી સહિત) ગ્રંથમાં આપેલ અમૃતલાલ મોહનલાલ मोनी प्रस्तावना (५. २१)भांथी वी.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy