SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९४ ज्योतिष्करण्डकम् વિષુવ માટે પૂર્વોક્ત સંખ્યામાં ૧૨ ઉમેરવા અને તિથિ સંખ્યામાં ૬ ઉમેરવા અર્થાતું બીજું વિષુવ ૧૮ પર્વ થયા પછી નવમી તિથિએ આવે છે. પછી ફરી ત્રીજું વિષુવ ૩૦ પર્વ થયા પછી ૧૫મી તિથિએ આવે છે. ચોથુ વિષુવ ઉપર કહેલ પર્વસંખ્યામાં ૧૨ ઉમેરવા એટલે ૪૨ થયા અને તિથિમાં છ ઉમેરતાં ૨૧ થયા, પંદર તિથિએ ૧ પર્વ આવ્યું. તેને ૪રમાં ઉમેરતાં ૪૩ પર્વ અને શેષ ૬ તિથિ વધી એટલે કે ૪૩ પર્વ પત્યા પછી છઠ્ઠના દિવસે ચોથું વિષુવ આવે છે. આ રીતે પાંચથી દશ સુધીના વિષુવો ભાવવા. . ૨૮૪ || ત્યાં પર્વની સંખ્યાના સંગ્રહરૂપ આ ગાથા છે छक्कब्बारस तीसा तेयाला पंचवण्ण अद्दी । तह य असीइ बिणई पंचहिय सयं च सत्तरसं ॥ २८५ ॥ प्रथमं विषुवं षट् पर्वाण्यतिक्रम्य द्वितीयं द्वादश (? अष्टादश) तृतीयं पर्वणां त्रिंशतं चतुर्थं त्रिचत्वारिंशतं पंचमं पंचपंचाशतं षष्ठमष्टपष्टिं सप्तममशीति अष्टमं द्विनवतिं नवम पंचाधिकं शतं दशमं सप्तदशोत्तरं शतम् ॥ २८५ ॥ सम्प्रति पर्वोपरि तिथिसंख्यानसंग्राहिकां गाथामाह तइया नवमी य तिही पन्नरसी छट्टि बारसी चेव । जुगपुव्वद्धे एया ता चेव हवंति पच्छद्धे ॥ २८६ ॥ युगपूर्वार्द्ध यानि पंच विषुवाणि तेषु यथाक्रममिमाः पर्वोपरि तिथयः, तद्यथा-तृतीया नवमी पंचदशी षष्ठी द्वादशी, किमुक्तं भवति ? तृतीयस्यां प्रथमं विषुवं द्वितीयं नवम्यां तृतीयं पंचदश्यां चतुर्थं षष्ठ्यां पंचमं द्वादश्याम्, एता एव तिथयः क्रमेण युगस्य पश्चाद्धेऽपि भवन्ति, तद्यथा-षष्ठं विषुवं तृतीयस्यां सप्तमं नवम्यामष्टमं पंचदश्यां नवमं षष्ठ्यां दशमं द्वादश्यामिति, एवं भूततिथ्यानयनार्थं चामुं प्रकारं पूर्वसूरयः परिभाषन्ते-इहायनगतदिवसराशेस्त्र्यशीत्यधिकशतप्रमाणस्य दश विषुवाणि किल युगे भवन्तीति दशभिर्भागो हियते, लब्धा अष्टादश, ते त्यज्यन्ते, प्रयोजनाभावात्, शेषा उद्धरन्ति त्रयस्ते प्रथमविषुवादारभ्य यथोत्तरं द्व्युत्तरेण ओजसा गुण्यन्ते, तद्यथा-प्रथमविषुवचिन्तायां ते त्रय एकेन गुण्यन्ते, द्वितीयविषुवचिन्तायां त्रिभिस्तृतीयविषुवचिंतायां सप्तभिः एवं यावद्दशमविषुवचिन्तायामेकोनविंशत्या, गुणियत्वा च पंचदशभिः पर्वाणि कृत्वा याः शेषास्तिथय उद्धरन्ति ता गुण्यन्ते, ततो यथोक्तास्तिथयो भवन्ति, तद्यथा-प्रथमविषुवचिन्तायां ते त्रय एकेन गुण्यन्ते, १. छक्कडट्ठारस - इति म.वि. संस्करणे ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy