SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७० ज्योतिष्करण्डकम् બીજા આષાઢનો શુક્લ પક્ષ એ યુગનો અંતિમ (૧રરમો) પર્વ છે તથા ૧૧૮ પર્વ પછી બીજા ૫૯ તિથિમાંથી નીકળેલા ૩ પર્વો પસાર થયા છે તેને ઉમેરતાં ૧૨૧ પર્વ થયા અને અંતિમ પર્વની ૧૪મી તિથિએ ઋતુ સમાપ્ત થાય છે તે બીજા અષાઢનો શુક્લ પર્વ છે છતાં, વ્યવહારથી પ્રથમ અષાઢ સુધીમાં. એમ કહ્યું છે કારણ કે ત્યાં અધિક અષાઢ भास मावे छे. ॥ २६६ ॥ હવે વષકાળ, શતકાળ, ગ્રીષ્મકાળરૂપ ચાતુર્માસ પ્રમાણમાં જે પર્વમાં કર્મમાસની અપેક્ષાએ અધિક અહોરાત્ર સૂર્ય ઋતુની પરિસમાપ્તિમાં થાય છે તેનું પ્રતિપાદન કરે છે तइयंमि उ कायव्वं अतिरत्तं सत्तमे उ पव्वंमि । वासहिमगिम्हकाले चाउम्मासे विहीयते ॥ २६७ ॥ वर्षाहिमग्रीष्मकालेषु प्रत्येकं 'चतुर्मासेषु' चतुर्मासप्रमाणेषु पृथग् 'अतिरात्राः' अधिका अहोरात्रा विधीयते, तद्यथा-एकस्तृतीये पर्वण्यपरः सप्तमे पर्वणि, इयमत्र भावनासूर्यर्तुचिंतायां कर्ममासापेक्षया वर्षाकाले श्रावणादौ तृतीये पर्वणि गते एकोऽधिकोऽहोरात्रो, द्वितीयः सप्तमे पर्वणि, हेमन्तकालेऽपि एकस्तृतीये पर्वणि द्वितीयः सप्तमे, ग्रीष्मकालेऽपि एकस्तृतीये पर्वणि द्वितीयः सप्तमे ॥ २६७ ॥ अत्राह-पूर्व पर्वावमरात्रसहितमुक्तमिदानीं त्वधिकरात्रोपेतमिति किमत्र कारणम् ? अत आह उउसहियं अतिरत्तं जुगसहियं होइ ओमरत्तं तु । रविसहियं अइरत्तं ससिसहियं ओमरत्तं तु ॥ २६८ ॥ इह यदि पर्व ऋतुसहितं-सूर्यर्तुसहितं विवक्ष्यते तदा विवक्षितं तृतीयादिकं वर्षाकालदिसम्बन्धि अतिरात्रम्' अधिकरात्रं, सूर्यर्तुपरिसमाप्तिचिन्तायां तस्मिन् विवक्षिते तृतीयादौ पर्वणि कर्ममासापेक्षयाऽधिकोऽहोरात्रो भवति, तथाहि-कर्ममासस्त्रिंशता दिनैः, सूर्यमासस्त्रिंशता सार्धेन, मासद्वयात्मकश्च ऋतुः, ततः सूर्यर्तुंपरिसमाप्तौ कर्ममासापेक्षयाऽधिकोऽहोरात्रो भवतीति, तथा युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपं संवत्सरपंचकालकं, ते च पंचापि संवत्सराश्चन्द्रमासापेक्षया, ततो यदि पर्व युगसहितं' चन्द्रमासोपेतं विवक्ष्यते तदा विवक्षितं पर्व तृतीयादिकं वर्षाकालदिसम्बन्धि अवमरात्रोपेतं भवति, कर्ममासापेक्षया तस्मिन् तस्मिन् तृतीयादौ पर्वणि नियमादेकोऽहोरात्रः पततीति भावः,
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy