SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अधिकार चौदमो ऋतु परिमाण २६७ प्रथम ऋतुः प्रावृङ्नामा द्वितीयो वर्षारात्रस्तृतीयः शरत् चतुर्थो हेमन्त: पंचमो वसन्तः षष्ठो ग्रीष्मः, एते षडपि ऋतव एवंनामानो 'जिनवरदृष्टाः' सर्वज्ञदृष्टा मया 'शिष्टाः ' कथिताः ॥२६५ ॥ सम्प्रतमेतेषामृतूनां मध्ये क ऋतुः कस्यां तिथौ समाप्तिमुपयातीति परस्य प्रश्नावकाशमाशंक्य तत्परिज्ञानाय करणमाह - गाथार्थ : प्रावृष, वर्षा, शरद, हेमंत, वसंत तथा ग्रीष्म परेजर खाछ मे ઋતુઓ જિનેશ્વર ભગવંતોએ જોયેલી મેં કહી છે. ૨૬૫ टीअर्थ : प्रथम ऋतु प्रावृट् नामनी, जीभे वर्षारात्र, त्रीभे शरह, थोथो हेमंत, પાંચમો વસંત તથા છઠ્ઠો ગ્રીષ્મ, આ છએ ઋતુઓ જિનેશ્વર - સર્વજ્ઞોએ જોયેલી મેં કહી छे. ॥ २६५ ॥ હવે આ ઋતુઓમાંથી કયો ઋતુ કઈ તિથિએ સમાપ્ત થાય છે એવા પર(શિષ્ય)ના પ્રશ્નાવકાશની શંકા કરીને તેના પરિજ્ઞાન માટે કરણ બતાવે છે इच्छाउऊ बिगुणिओ रूवोणो बिगुणिओ उ पव्वाणि । तस्सऽऽद्धं होइ तिही जत्थ समत्ता उऊ तीसं ॥ २६६ ॥ यस्मिन् ऋतौ ज्ञातुमिच्छा स ऋतुध्रियते, तत्संख्या ध्रियते इत्यर्थः ततः स द्विगुणित: क्रियते, द्वाभ्यां गुण्यत इतियावत् द्विगुणित: सन् रूपोनः क्रियते, ततः पुनरपि स द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, द्विगुणितश्च सन् यावान् भवति तावन्ति पर्वाणि द्रष्टव्यानि, तस्य च द्विगुणीकृतस्य प्रतिराशितस्यार्द्धं क्रियते तच्चार्द्धं यावद् भवति तावत्यास्तिथयः प्रतिपत्तव्याः, यासु युगभाविनस्त्रिंशदपि ऋतवः समाप्ताः - समाप्तिमैयरुरिति करणगाथाक्षरार्थः, सम्प्रति करणभावना विधीयते - किल प्रथम ऋतुर्ज्ञातुमिष्टो यथा युगे कस्यां तिथौ प्रथमः प्रावृड्लक्षण ऋतुः समाप्तिमुपयातीति, तत्रैकको ध्रियते, स द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते रूपोने क्रियते, जात एककः, एवं स भूयोऽपि द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते प्रतिराश्येते, तयोरर्द्धे जातमेकं रूपमागतं युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदि प्रथमः प्रावृड्नामा ऋतुः समाप्तिमगमत् । तथा द्वितीये ऋतौ ज्ञातुमिच्छेति द्वौ स्थापितौ, तयोर्द्वाभ्यां गुणने जाताश्चत्वारस्ते रूपोना: क्रियन्ते जातास्त्रयस्ते भूयो द्वाभ्यां गुण्यन्ते जाताः षट् प्रतिराश्यन्ते, प्रतिराशितानां चार्द्धं क्रियते, जातास्त्रयः आगतं युगादितः षट्पर्वाण्यतिक्रम्य तृतीयायां तिथौ द्वितीय ऋतुः समाप्तिमुपागमत्, तथा तृतीये ऋतौ ज्ञातुमिच्छेति त्रयो
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy