SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्राभृतगाथाङ्कः १-५ १०-१५ १६-१९ २०-२४ २५-२७ २८-२९ ३०-३९ ४०-४९ | अथ ज्योतिष्करण्डकस्य बृहद्विषयानुक्रमः विषयः उपक्रमः कालप्रमाणादिप्राभृता (२१) भिधेयनिर्देशः ज्योतिश्चक्रस्य लोकानुभावभवत्वं, कालश्च तद्गतिप्रभवः कालस्यानन्त्यं समयोच्छ्वासप्राणस्तोकलवनालिकावर्णनम् प्राभृतं प्रथमं १ नालिकासंस्थानच्छिद्रोदकमानवर्णनं मधुरतृणादिभारान्तस्वरूपम् तुलामानं तत्र रेखाः (२५) नन्दीपिनद्धिका (४) स्वरूपं पलादिवाहान्तमेयप्रमाणं उदकस्वरूपम् नालिकाहोरात्रपक्षमासवर्षानयनं कर्ममासनामानि आदित्यादयो वर्षभेदाः तल्लक्षणं तन्मासवर्षदिनमुहूर्तमानं (उदकमान) युगवर्षाणि चन्द्राभिवर्धितयोरहोरात्रतौल्यमेयमानं युगस्यादिर्मासपक्षदिवसरात्रिनक्षत्रमुहूर्तादिना युगे दिवसतिथीनां मानं युगे आदित्यचन्द्रनक्षत्राभिवधितमासाः (तद्दिनमुहूर्ततौल्यमेयादिसंख्या) आयुःकर्मास्थितीनां सूर्यसंवत्सरमेयत्वं सांगपूर्वलतामहालतानलिनमहानलिनपद्ममहापद्मकमलमहाकमलकुमुदमहाकुमुदाडडमहाडडोहमहोहशीर्षप्रहेलिकान्तः कालः परमाणुलक्षणं, परमाण्वाद्यष्टगुणतांगुलांते अङ्गुलपादवितस्तिहस्तधनुर्योजनमानम्, वालाग्रतदवगाहतदपहारकालपल्योपमसागरोपमादिमानं षडरक (युग्मिवर्णन)तत्कालमानं कालानन्त्यं च ५०-५२ ५३-५५ ५६ ५७-५९ ६०-६१ ६२-७२ ७३-८९
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy