SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ અધિકાર-૧૧ : અયન પ્રમાણ तदेवमुक्तं दशमं प्राभृतं, साम्प्रतमयनपरिमाणप्रतिपादक-मेकादशं प्राभृतं वक्तुकाम आह छहिं मासेहिं दिणयरो तेसीयं चरइ मंडलसयं तु । अयणम्मि उत्तरे दाहिणे य एसो विही होइ ॥ २२१ ॥ षभिर्मासैः 'दिनकरः' सूर्यः त्र्यशीत्यधिकं मण्डलशतं चरति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले यदा सूर्य उपसंक्रम्य चारं चरति तदा स नवस्य सूर्यसंवत्सरस्य प्रथमोऽहोरात्रः, द्वितीयेन चाहोरात्रेण सर्वाभ्यन्तरात् तृतीयं मंण्डलं चरति, एवं षड्भिर्मासैः त्र्यशीत्यधिकं मण्डलशतं चीर्णं भवति, एष दक्षिणायनयस्य षण्मासप्रमाणस्य पर्यन्तः, ततः सर्वबाह्यान्मण्डलादर्वागनन्तरे द्वितीये मण्डले यदोपसंक्रम्य सूर्यश्चारं चरति तदा स उत्तरायणस्य प्रथमो दिवसः सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलं द्वितीयेनाहोरात्रेण चरति, एवं षड्भिर्मासैस्त्र्यशीत्यधिकं मण्डलशतं सर्वाभ्यन्तर२१८मण्डलपर्यवसानम्, एष दक्षिणस्मिन् उत्तरस्मिन् वाऽयने 'विधिः' प्रकारो भवति ॥ २२१ ॥ अत्रार्थे च करणं विवक्षुः प्रथमतस्तदुपक्षेपमाह દશમું પ્રાભૃત કહ્યું, હવે અયનપ્રમાણ બતાવનારું અગિયારમું પ્રાભૃત કહે છે ગાથાર્થ :- સૂર્ય છ મહિનામાં ૧૮૩ મંડળ ચારો ચરે છે. ઉત્તર અને દક્ષિણ अयनमा मा विधि डोय छे. ॥ २२१ ॥ ટીકાર્થ:- સૂર્ય છ મહિનામાં એકસો ત્યાંશી (૧૮૩) મંડળો ફરે છે તે આ રીતે - સર્વાત્યંતર પછીના બીજા મંડળમાં સૂર્ય જ્યારે ઉપસક્રમ કરીને ચારો ચરે છે ત્યારે તે નવા સૂર્ય સંવત્સરનો પ્રથમ અહોરાત્ર છે અને બીજા અહોરાત્રમાં સર્વાત્યંતર મંડળથી
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy