________________
अधिकार दसमो - मंडल विभाग
भागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्कास्त्रयो भागाः ९९८५८३१।६१-३।७ पंचमे मण्डले नवनवतियोजनसहस्राणि नव शतान्येकत्रिंशदधिकानि एकविंशतिरेकषष्टिभागा योजनस्य एकस्यैकषष्टिभागस्य च सप्तधाछिन्नस्य सत्काश्चत्वारो भागाः ९९९३१-२१।६१-४७, षष्ठे मण्डले एकं योजनशतसहस्रं चतुरुत्तरमेकादशैकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्यसप्तधाछिन्नस्य सत्काः पञ्चभाग : १००००४-११/६१५-७ सप्तमे मण्डले एकं योजनशतसहस्रं सप्तसप्तत्यधिकमेक एकषष्टिभागो योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काः षड् भागाः १०००७७ - १ ६१-६७ अष्टमे मण्डले एकं योजनशतसहस्रमेकं शतमेकोनपंचाशदधिकं त्रिपंचाशदेकषष्टिभागा योजनस्य १००१४९-५३।६१, नवमे मण्डले एकं योजनशतसहस्रं द्वे योजनशते द्वाविंशत्यधिके त्रिचत्वारिंशदेकष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्क एकभागः १००२२२-४३/६१-१/७ दशमे एकं योजनशतसहस्रं द्वे शतेपंचनवत्यधिके त्रयस्त्रिंशदेक षष्टिभागा योजनस्य एकस्य चैकषष्टि-भागस्यसप्तधाछिन्नस्य सत्कौ द्वौ भागौ १००२९५ - ३३।६१, २७, एकादशे एकं योजनशतसहस्रं त्रीणि शतान्यष्टषष्ट्यधिकानि त्रयोविंशतिरेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्कास्त्रयः सप्तभागाः १००३६८-२३।६१-३।७ द्वादशे एकं योजनशतसहस्रं चत्वारि शतान्येकचत्वारिंशदधिकानि त्रयोदशैकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काश्चत्वारो भागाः १००४४१-१३।६१-४।७ त्रयोदशे एकं योजनशतसहस्रं पंच शतानि चतुर्दशाधिकानि त्रय एकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काः पंच भागाः १००५१४-३।६१-५।७, चतुर्दशे एकं योजनशतसहस्रं पंच शतानि षडशीत्यधिकानि चतुष्पंचाशदेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काः षड् भागाः १००५८६-५४।६१ - ६।७ पंचदशे मण्डले एकं योजनशतसहस्रं षट् शतान्येकोनषष्ट्यधिकानि पंचचत्वारिंशदेकषष्टिभागा योजनस्य १००६५९-४५।६१ ।। २१७ ॥ तदेवमुक्तं चन्द्रमसोः सूर्ययोश्च परस्परमबाधापरिमाणं, परिरयपरिमाणं तु सूर्यमण्डलानां प्रागेव प्रतिपादितं, केवलमिदानीं प्रतिमण्डलं परिरयवृद्धिर्यावती भवती तावतीमाह
गाथार्थ :સૂર્યની એક એક મંડળમાં ૫ યોજન તથા પાંત્રીશ એકસઠ ભાગ (प) भारती समाधा वृद्धि होय छे. ॥ २१६ ॥
२११