SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अधिकार दसमो - मंडल विभाग १५९ परतोऽनन्तरं रम्यकनामकं, तदनन्तरं, तस्योत्तरतः षष्ठं हैरण्यवतं, तस्यापि परत उत्तरेण सप्तममैरावतमिति ॥ १७५ ॥ सम्प्रति वर्षधरप्रतिपादनार्थमाह चुल्लमहाहिमवंतो निसढो तह नीलवंत रुप्पी य । सिहरी य नाम सेलो छव्वासहरा भवंतेए ॥ १७६ ॥ जम्बूद्वीपे एते षड् 'वर्षधराः वर्षधरपर्वता भवन्ति, तद्यथा-प्रथमो भरतक्षेत्रस्यानन्तरतः क्षुल्लहिमवान्, तस्यापि परत उत्तरतो द्वितीयो महाहिमवान् तस्यापि परतो निषधस्तृतीयः, तस्यापि परत उत्तरेण चुतर्थो नीलवान्, ततोऽपि परत पंचमो रुक्मी, तस्यापि परतः षष्ठः शिखरीति ॥ १७६ ॥ सम्प्रति वर्षाणां वर्षधराणां च स्वरूपं प्रतिपादयति वासा वासहराविय हवंति पुव्वावरायता सव्वे । भरहं दक्खिणपासे उत्तरतो होइ एरवयं ॥ १७७ ॥ यानि वर्षाणि भरतादीनि ये च वर्षधराः क्षुल्लहिमवदादयः एतानि सर्वाण्यपि भवन्ति 'पूर्वापरायतानि' पूर्वापरतया दीर्घाणि, सामर्थ्यात्तु दक्षिणोत्तरतो विस्तीर्णानि, तत्र 'भरतं' भरतक्षेत्रं जम्बूद्वीपस्य दक्षिणपार्वे भवति 'उत्तरतः' उत्तरपार्वे ऐरवतम्, अमीषां च वर्षाणां वर्षधराणां च नाम्नामों यथा क्षेत्रसमासटीकायामभिहितस्तथा द्रष्टव्यः ॥ १७७ ॥ सम्प्रति वर्षवर्षधराणां विस्तारप्रतिपादनार्थमाह નવમું પ્રાભૃત થયું. હવે, મંડલપ્રવિભાગનું પ્રતિપાદક ૧૦મું પ્રાભૃત જણાવે છે. थार्थ :- वे मंगोनो प्रविमा सivो ॥ १७ ॥ ટીકાર્ય - એના પછી યથા આગમ ચંદ્રમંડળોનો પ્રવિભાગ પ્રતિપાદન કરતા મને સાંભળો. આ શાસ્ત્રમાં જંબૂઢીપમાં રહેલો મંડલ પ્રવિભાગ જણાવવા યોગ્ય છે એટલે જંબૂદ્વીપની વક્તવ્યતા જણાવે છે. જંબુદ્વીપનું વર્ણન ગાથાર્થ :- આ જંબૂદીપ રથાગ (ચક્ર) સંસ્થાનવાળો કહેલો છે, તેનો વિખંભ એક ५. योन होय छे. ॥ १७४ ॥ ટીકાર્થ :- પ્રત્યક્ષથી જણાતો આ જંબૂઢીપ તીર્થંકર-ગણધરો દ્વારા રચાંગ-ચક્ર જેવો કહેલો છે, તેનો વિખંભ પ્રમાણાંગુલથી નિષ્પન એવા એક લાખ યોજનાનો છે તથા
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy