SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अधिकार नवमो - नक्षत्र योग १५१ वर्त्तते तस्य सूर्येण सह यावन्तं कालं योगस्तस्य त्रिंशत्तमभागप्रमाण एकः सूर्यमुहूर्तः, स च त्रयोदश मुहूर्ताः एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छिन्नस्य किंचित्समधिकाः सार्धास्त्रिपंचाशद्भागाः, एवंप्रमाणाश्च मुहूर्ता अर्द्धक्षेत्राणां पंचदश समक्षेत्राणां त्रिंशत् व्यर्द्धक्षेत्राणां पंचचत्वारिंशत्, तत्र द्वादशभिर्दिनैरेकविंशत्या च मुहूर्तर्ये चतुष्पंचाशदधिकशतत्रयस्योपरि द्वादश द्वाषष्टिभागाश्चन्द्रसंवत्सरसत्कास्ते चाष्टाविंशतिसंख्याः किंचित्समधिकाः सूर्यमुहूर्ता भवन्ति, शेषास्तु किंचित्समधिकाः एवंप्रमाणाः सूर्यमुहूर्ताः षोडश तिष्ठन्ति तेन, यदुच्यते सूर्यप्रज्ञप्तौ [सूत्र ७१]- "जे णं दोच्चस्स संवच्छरस्स आई से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं छव्वीसं मुहुत्ता छव्वीसं च बावट्ठीभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठीहा छत्ता चउपण्णं चुन्निया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागं च सत्तट्ठिहा छित्ता बीसं चुणिया भागा सेसा" इति ॥ १७० ॥ संप्रत्यर्द्धक्षेत्रसमक्षेत्रव्यर्द्धक्षेत्राणां नक्षत्राणां सूर्ययोगविषयकालपरिमाणज्ञापनार्थं करणमाह ગાથાર્થ :- પર્વ પંદરગણું, તિથિસહિત અવમાત્ર પરિહીન કરવું પછી ૩૬૬ સાથે ભાગ કરતાં જે શેષ રહે તેને શોધનક કરવું. | ૧૬૬ / પુષ્ય નક્ષત્રમાં આઠ પરિપૂર્ણ અહોરાત્રો તથા ચોવીશ મુહૂર્તા હોય છે. એ પછી શેષ નક્ષત્રોનું જણાવીશું. ૬૨ અહોરાત્રો અને ૧૨ મુહૂર્તે બાદ કરતાં ઉત્તરા ફાલ્ગની શુદ્ધ થાય છે તથા ૧૧૬ બાદ કરતાં વિશાખા સુધીના નક્ષત્રો શુદ્ધ થાય છે. ૧૮૩ બાદ કરતા વિશ્વગ્રેવનું ઉત્તરાષાઢા શુદ્ધ થાય છે. ર૫૪ અહોરાત્ર + ૬ મુહૂર્ત બાદ કરતાં ઉત્તરાભાદ્રપદા શુદ્ધ થાય છે ત્યારબાદ ૩૨૧ અહોરાત્ર + ૬ મુહૂર્ત બાદ કરતાં રોહિણી સુધીના નક્ષત્રો શુદ્ધ થાય છે. ૩૬૧ અહોરાત્ર તથા બાર મુહૂર્ત બાદ કરતાં પુનર્વસુ નક્ષત્ર શુદ્ધ થાય છે. જેની पा६45. न. 2 ते सूर्यगत नक्षत्र age. ॥ १७० ॥ १. यद् द्वितीयस्य संवत्सरस्यादि तत्प्रथमस्य चंद्रसंवत्सरस्य पर्यवसानोऽनंतरपश्चात्कृतः समयः, तं समयं च चंद्रः केन नक्षत्रेण युज्यते ? उत्तराभिरषाढाभिः, उत्तराणामषाढानां षड्विंशति मुहूर्ताः षड्विंशतिश्च द्वाषष्टि भागा मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिया छिना चतुष्पञ्चाशच्चूर्णिता भागाः शेषाः, तं समयं च सूर्यः केन नक्षत्रेण युज्यते ? पुनर्वसुना, पुनर्वसोः षोडश मुहूर्ता अष्ट च द्वाषष्टिभागं च सप्तषष्टिया छिन्ना विंशतिथूर्णिता भागाः शेषाः ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy