SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४६ ज्योतिष्करण्डकम् કરવા એટલે પાછળ ૪૬ વધ્યા. તેને મુહૂત કરવા ૩૦ થી ગુણવા એટલે ૧૩૮૦ થાય છે. તેનો ૬૭થી ભાગ કરતા ૨૦ મુહૂર્ત આવ્યા. અર્થાત્ શ્રવણ નક્ષત્રના ૨૦ મુહૂર્ત ચિંદ્ર દ્વારા ભોગવાતે છતે બીજા અહોરાત્રમાં બીજ તિથિમાં સૂર્ય ઊગે છે એમ સર્વત્ર भावन। ४२वी. ॥ १५५-१६०।। હવે સૂર્યનો નક્ષત્ર સાથે જેટલો યોગ છે તે જણાવે છે. अभिई छच्च मुहुत्ते चत्तारि य केवले अहोरत्ते । सूरेण समं वच्चइ एत्तो सेसाण वोच्छामि ॥ १६१ ॥ [जं रिक्खं जावइए वच्चइ चंदेण भाग सत्तट्टी। तं पणभागे राइंदियस्स सूरेण तावइए ॥ १६२ ॥] सयभिसया भरणीए अद्दा अस्सेस साइ जेट्ठा य । वच्चंति मुहत्ते एक्कवीस छच्चेवऽहोरत्ते ॥ १६३ ॥ तिन्नेव उत्तराई पुणव्वस रोहिणी विसाहा य । वच्चंति मुहुत्ते तिण्णि चेव वीसं अहोरत्ते ॥ १६४ ॥ अवसेसा नक्खत्ता पन्नरसवि सूरसहगया जंति । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥ १६५ ॥ अभिजिन्नक्षत्रं सूर्येण समं व्रजति चतुरः 'केवलान्' परिपूर्णान् अहोरात्रान्, षट् च मुहूर्त्तान् यावत् कथमेतदवसीयते? इति चेदुच्यते-इह पूर्वाचार्यप्रदर्शितमेतद्विषयमिदं करणम्'जं रिक्ख' मित्यादि, यन्नक्षत्रं यावतः सप्तषष्टि-भागान् चन्द्रेण समं व्रजति तन्नक्षत्रमहोरात्रस्य सत्कान् तावतः पञ्च भागान् सूर्येण समं व्रजति, तत्राभिजिदेकविंशति सप्तषष्टिभागान् चन्द्रेण समं वर्तते, तत एतावतः पञ्च भागानहोरात्रस्य सूर्येण समं वर्तनमवसेयम्, एकविंशतेश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः, एकः पञ्चभागोऽवतिष्ठते, स त्रिंशता गुण्यते, जाता त्रिंशत्, तस्याः पञ्चभिर्भागे हृते लब्धाः षड् मुहूर्ता इति, उत ऊर्ध्वं शेषाणामपि नक्षत्राणां सूर्येण समं योगान् कालपरिणामधिकृत्य वक्ष्यामि ॥१६१-१६२॥ प्रतिज्ञातमेव १. "एषा गाथा - म. वि., ज० ख० जेटि० खंटि० आदर्शेषु नास्ति । श्रीमलयगिरिचरणैरपीयं गाथा वृत्तौ न मूलग्रन्थतया निर्दिष्टाऽस्ति, किन्तु पूर्वाचार्यगाथात्वेनोद्धताऽस्ति, अपि च - यद्यपि पु० प्रतिसमानेषु केषुचित् प्राचीनेषु ज्योतिष्करण्डक मूलग्रन्थादर्शेष्वेयं गाथा प्राप्यते तथापि “एत्तो सेसाण वोच्छामि" इति अस्यां १६१ गाथायां प्रतिज्ञानात् प्रतिज्ञातार्थं प्रतिपादनान्तराले करणगाथायाः असाङ्गत्याद् नेयं मूलग्रन्थगाथेति मूले आहता नास्ति।" इति म. वि. संस्करणे प्र. ३७ टि. ४ ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy