SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४० ज्योतिष्करण्डकम् 'एतेषाम्' अनन्तरोदितानां नक्षत्राणामष्टाविंशतिसङ्ख्यानाम् 'आदानविसर्गज्ञानकरणम्' आदानविसर्गपरिज्ञाननिमित्तं, तत्र विवक्षिते दिने चन्द्रेण सूर्येण वा सह वर्त्तते यन्नक्षत्रं तस्य किल चन्द्रेण सूर्येण वा कृतः परिग्रह इत्यादानं, पाश्चात्यानि नक्षत्राणि गतानि तानि किल भुक्त्वा परित्यक्तानि तेषां परित्यागो-विसर्गस्तयोः परिज्ञानं, केन नक्षत्रेण सह चन्द्रस्य सूर्यस्य वा योगो वर्त्तते ? कानि च प्रागतीतानीति सम्यग्ज्ञानं तन्निमित्तं करणं, चन्द्रे सूर्ये च प्रत्येकं 'यथानुपूर्व्या' क्रमेण वक्ष्यामि ॥ १५४ ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथमतश्चन्द्रविषयं करणमाह ગાથાર્થ :- આ નક્ષત્રોનો ચંદ્ર અને સૂર્યના વિષયમાં આદાન-વિસર્ગ પરિજ્ઞાન ४२५॥ मानुपूर्वा-भानुसार हीरों ॥ १५४ ॥ ટીકાર્થ:- આ ૨૮ નક્ષત્રોનું આદાનવિસર્ગ પરિજ્ઞાન નિમિત્ત ત્યાં વિવક્ષિત દિવસે સૂર્ય અથવા ચંદ્ર સાથે જે નક્ષત્ર હોય છે તેનો ચંદ્ર અથવા સૂર્ય દ્વારા કરાયેલો પરિગ્રહ તે આદાન તથા પાછળના જે નક્ષત્રો ગયા તેને ભોગવીને ત્યજેલા તેમનો પરિત્યાગ તે વિસર્ગ, તે બંનેનું પરિજ્ઞાન - કયા નક્ષત્ર સાથે ચંદ્રનો કે સૂર્યનો યોગ છે? અને કયા પહેલાં પસાર થયા છે એનું સમ્યજ્ઞાન અને તેના માટે કરણ, ચંદ્ર અને સૂર્યના विषयमा प्रत्ये: मनु शु. ॥ १५४ ॥ ચંદ્રના વિષયમાં આદાન-વિસર્ગકરણ पव्वं पन्नरसगुणं तिहिसहियं ओमरत्तपरिहीणं । बासीईए विभत्ते लद्धे अंसे वियाणाहि ॥ १५५ ॥ जं हवइ भागलद्धं कायव्वं तं चउग्गुणं नियमा । अभिइस्स एक्वीसा भागे सोहेहि लद्धमि ॥ १५६ ॥ सेसाणं रासीणं सत्तावीसं तु मंडला सोज्झा । अभिइस्स सोहणासंभवे उ इणमो विही होइ ॥ १५७ ॥ १. जेव्खं० आदर्शयोः १५६-५७-५८गाथा स्थाने एवंरूपं गाथा युगलं दृश्यते-जं हवंति भागलद्धं तं कायव्वं चतुग्गुणं नियमा । सत्तट्ठीय विभत्ती (? त्ते) सेसेण जुओ भवे रासी ॥ एयम्मि रासीओ सोधेज्जा मंडलाणि पुण्णाणि । ऊणम्मि मंडलम्मि तु तीसाय गुणे हवइ सोज्झं ॥ Aअनयोः छायाऽनुवादार्थे तृतीयं परिशिष्टं दृष्टव्यम् ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy