SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अधिकार चोथो - तिथिनी समाप्ति ૧૫ દિવસ તિથિઓના નામો (१) नंह, (२) मद्रा, (3) ४या, (४) तु७।, (५) पू, (६) नं, (७) मद्रा, (८) ४1, () तु७, (१०) पूl, (११) नं1, (१२) भद्रा, (१३) ४ा, (१४) तु२७, (१५) पू. ૧૫ રાત્રિ તિથિઓના નામો: (१) GAadl, (२) भोगवती, (3) यशोमती, (४) सर्वसिद्धा, (५) शुमनामा, (६) अवती, (७) भोगवती, (८) यशोमती, (८) सर्वसिद्धा, (१०) शुमनामा, (११) Aqdl, (१२) मोगवती, (१3) यशोमती, (१४) सवसिद्धा, (१५) शुमनामा. मा त थ - भास - हिवस - रात्रिन नामो ६i. ॥ १०३-१०४ ॥ હવે, જેટલા મુહૂર્તપ્રમાણ તિથિ થાય છે તેટલા પ્રમાણની જણાવે છે. તિથિઓનાં મુહૂર્ત પ્રમાણ અને સમાપ્તિની ઘડીનું પ્રમાણ अउणत्तीसं पुण्णा उ मुहुत्ता सोमतो तिही होइ । भागा दुगत्तीसं बावट्ठिकएण छेएणं ॥ १०५ ॥ 'सोमतः' चन्द्रमस उपजायते तिथिः, सा च तत उपजायमाना एकोनत्रिंशत् परिपूर्णमुहूर्ता एकस्य च मुहूर्तस्य द्वाषष्टिकृतेन छेदेन प्रविभक्तस्य सत्का द्वात्रिंशद्भागाः, तथाहि-अहोरात्रस्य द्वाषष्टिभागीकृतस्य सत्का ये एकषष्टिभागास्तावत्प्रमाणा तिथिरित्युक्तं, तत्रैकषष्टिस्त्रिंशता गुण्यते जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एते च किल द्वाषष्टिभागीकृतसकलतिथिगतमुहूर्तसत्का अंशास्ततो मुहूर्तानयनार्थं द्वाषष्ट्या भागो हियते, हृते च भागे लब्धा एकोनत्रिंशन्मुहूर्त्ता द्वात्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य, एतावन्मुहूर्तप्रमाणा तिथिः, एतावता हि कालेन चन्द्रमण्डलगतः पूर्वोदितप्रमाणः षोडशो भागो हानि चोपगच्छति वर्द्धते च, तत एतावानेव तिथेः परिमाणकालः ॥ १०५ ॥ साम्प्रतमीप्सितदिने तिथिपरिमाणज्ञापनार्थं करणमाह ગાથાર્થ : ચંદ્રથી થતી તિથિ ઓગણત્રીશ પૂર્ણ મુહૂર્ત તથા બત્રીશ બાસઠથી છેદાયેલા ભાગો હોય છે.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy