________________
૧૯૮
ધર્મ પરીક્ષા શ્લેક ૪૦
मात
यत्त मरिचिवचनमिदमावश्यकनियुक्तौ दुर्भाषितमेवोक्त न तूत्सूत्रमिति नेदमुत्सूत्र वक्तव्यमिति केनचिदुच्यते तदसत् , दुर्भाषितपदस्यानागमिकार्योपदेशे रूढत्वात् तदुत्सूत्रताया व्यक्तत्वात् । तदुक्त' पंचाशकसूत्रवृत्योः [१२/१७] ___ 'संविग्गोणुवएसं ण देइ दुभासिय कडुविवागं । जाणतो तंमि तहा अतहक्कारो उ मिच्छत्त । व्याख्याः संविग्नो भयभीरुर्गुरुः अनुपदेशं नञः कुत्सितार्थत्वेन कुत्सितोपदेशमागमबाधितार्थानुशासनं न ददाति परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् । किम्भूतः सन् ? इत्याह-दुर्भाषितमनागमिकार्थोपदेशं कटुविपाकं दारुणफलं दुरन्तसंसारावह मरीचिभवे महावीरस्येव जानन् अवबुध्यमानः । को हि पश्यन्नेवात्मानौं कुपे क्षिपतीत्यादि । तथा . श्रावकदिनकृत्यवृत्तावप्युक्त - विपरीतप्ररूपणा उन्मार्गदेशना । इयं हिं चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिवेति ।' धर्मरत्नप्रकारणसूत्रवृत्त्योर प्युक्त-(१०१)
___अइसाहसमेय जं उस्सुत्तपरूवणा कटुविवागा । जाणतेहि वि दिज्जइ णिद्देस्सो सुत्तबज्झत्थे ॥ "ज्वल. ज्ज्वालानलप्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्त्तते, यदुत्सूत्रप्ररूपणा सूत्रनिरपेक्षदेशना कटुविपाका दारुणफला जानानैः अवबुध्यम.नैरपि दीयते वितीर्यते निर्देशो निश्चयः स्त्रबाह्ये जिनेन्द्रानुक्ते अर्थे वस्तुविचारे। किमुक्त' भवति ? उदबभासिएण इक्केण मरीई दुक्खसागर पत्तो । भमिओ कोडाकोडी सागरसरिणामधिज्जाण ।। (आ०नि० ४३८)
उस्सुत्तमायरंतो बधइ कम्मं सुचिक्कण जीवो । संसारच पवड्ढइ मायामोस च कुम्वइ य ।। (उप० मा० २२१) ५ उम्मग्गदेसओ मग्गणासओ गूढहिययमा इल्लो । सढसीलो असमल्लो तिरिआउ (अआउंगई) बधइजीवो ।। (पचव० १६५५)
[ दुषित मेले ५५ उत्सूत्र ] "मावश्यनियुमिi A1 भशयिवयनने दुर्भाषित ४यु छ, सूत्र नहि. तथा मेने उत्सूत्र न ४अवु नये" मे ४थन मोटु जय', ४।२५ 'दुषित' શબ્દનો “અનાગમિક (આગમબાહ્ય) અર્થને અપાત ઉપદેશ' એ અર્થ રૂઢ છે, અને તે ઉપદેશ ઉસૂત્ર હોવ તે સ્પષ્ટ જ છે. પંચાશકસૂત્ર (૧૨-૧૭) અને તેની વૃત્તિમાં કહ્યું છે કે
અનાગમિક અર્થના ઉપદેશરૂપ દુર્ભાષિત દુરન્તસંસારરૂપ દારૂણ વિપાક વાળું હોય છે જેમકે મરીચિના ભવમાં પ્રભુ મહાવીરનું વચન. આવું જાણુતા સંવિન (સંસારભીરુગુરુ અનુપદેશ આગમબાધિત અર્થ કહેવા ૩૫ કુત્સિત ઉપદેશ દેતાં નથી, કેમકે તેમ કરવામાં તેનું સંવિઝપણું જ ચાલ્યું જાય છે. એ તે કાણું મૂરખ હોય કે જે દેખવા છતાં જાતને કુવામાં જ પાડે.” શ્રાવક દિનકૃત્ય વૃત્તિમાં પણ કહ્યું છે કે “વિપરીત પ્રરૂપણું એટલે ઉન્માગ દેશના. તે ચતુરંત વિશાળ ભવભ્રમણને હેતુ બને છે જેમ કે મરીચિ વગેરે ને.” ધર્મરત્ન પ્રકરણ સૂત્ર (૧૦૧) અને તેની વૃત્તિમાં પણ કહ્યું છે કે “ભડભડતા અગ્નિમાં પ્રવેશ કરનાર પુરુષના સાહસ કરતાં પણ આ વધું
१ संविग्नोऽनुपदेशं न ददाति दुर्भाषित कटुविपाकम् । जानस्तम स्तथाऽतथाकारस्तु मिथ्यात्वम् ॥ २ अतिसाहसमेतद्यदुत्सूत्रप्ररूपणा कटुविपाका । जानानैरपि दीयते निर्देशः स्त्रबाह्यार्थे । 3 दुर्भावितेनैकेन मरीचि र्दुःख सागरप्राप्तः । भ्रान्तः कोटाकोटी सागरसदृग्नामधेयानाम् ॥ ४ उत्सूत्रमाचरन् बध्नाति कर्म सुचिक्कणं जीवः। संसार च प्रवर्धयति मायामृषां च करोति च ॥ ५ उन्मार्गदेशको मार्गनाशको गूढहृदयमायावान् । शठशीलश्च सशल्यः तिर्यग्गति(गायुः) बध्नाति जीवः ।।