SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ પૃષ્ઠ—પ ક્તિ મુક્તિપાઠ ४६ ५ यतस्तदीयैश्चैवो० ४६ ७ ननु भो एवं विचारे ४७ ३ तं दहूण विरुद्धा ४७ ४ सुज्झप ४७ ४ ४७ ६ ४७ १० किं तहय कीरप तेहिं ? यया सिद्धान्तविरुद्धं करणानि च साधकतमानि किरिआकरणओ ४७ १२ ४७ १३ केचित्युनर्यथातथादर्शनेन ४८ ६ ग्रन्थविरोधमाह ४८ ९ ० चूर्णमिति क्षिपन् ४८ १० कृताष्टापदे प्रतिष्ठेति गम्यं भरता दिश्रावकैः ४८ १४ स निहन्ति ४९ १ सप्तत्यधिकचतुःशत० [ २३ ] ४९ २ ग्रन्थसंवादक परंपरामाह ४९ १० संभवात् प्रतिष्ठानन्तरमेव ४९ १३ स्वर्णरत्नमयीः ५० ८ नो मन्यते स वर्ज्य: ५१ ३ एवं तव० तिहिआराहण० ५१ ११ पदानि विभक्तयन्त० ५१ १४ ये, ते के ? હસ્તલિખિત પાઠ यतस्तदीयैरेवो० ननु भो एवं तं विट्ठ * जुज्नप* किथं कह करए तेहिं यथा सिद्धांतविरुद्धंx करणानि तत्साधकतमानिx किरिआकरणत्राण ओ केचित्पुन ग्रन्थान्तरादर्शनेन * विरोधमाह ०चूर्ण विनिक्षिपन् * कृता प्रतिष्ठेति गम्यं । न भरतादिश्रावकैः * स मथ्नाति* सप्तसप्तत्यधिकचतुःशत०* ग्रन्थसंवादिकां परंपरामाद्द* संभवात् । यतः प्रतिष्ठानन्तरमेव स्वर्णरत्नमय्यो * नो मन्यते । नांगीकुरुते स त्याज्यः* एवं तव वाइपडिवा० तिहिआरोहण० बाण०* पदानि गूढविभक्त्यन्तoर्फ येsah* * * મુદ્રિત તત્ત્વતર ંગિણી ગ્રંથના સશોધનમાં નિમ્નાક્ત હસ્તલિખિત પ્રતાના ઉપયોગ કરેલ છે. १- सुरेन्द्रनगर नैनज्ञानलडअर डा. नं. १७, अत नं. ३४१, थाना उं० સત્તરમી શતાબ્દિના પૂર્વાર્ધમાં અતિશુદ્ધ લખાએલી આ પ્રતના પાઠાંતરોની સત્તા रामेल छे. ૨-ખંભાત વિજયનેમિસૂરિ જ્ઞાનભડાર પ્રત નં. ૧૦૯ પાના ૨૨ સત્તરમી શતાબ્દિના ઉત્તરાહ્માં લખાએલી અને અશુદ્ધિ બહુલતાવાળી આ પ્રતના પાઠાંતરેાની સત્તા × રાખેલ છે. ૩–ઉપરની બન્ને પ્રતાના સરખા પાઠેની સંજ્ઞા ન રાખવામાં આવી છે. ૪–એ ઉપરાંત સુરત જૈનાનંદ પુખ્તી પ્રતના યોગ્ય પાઠાંતરીને પણ આ અનુવાદમાં યેાજેલ છે. ** * * *
SR No.022156
Book TitleTattva Tarangini Anuwad
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherShasankantakoddharak Gyanmandir
Publication Year1963
Total Pages318
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy