SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ [२०] પૃષ્ઠ-પંક્તિ મુદ્રિતપાઠ , હસ્તલિખિત પાઠ २६ १ न तु कृत्यस्येति, नतु तत्कृत्यस्येति* २६ ५ तत्तपः यत्तपःx २७ ११ प्रतिनियतदिवसशब्दस्याप्यनेनैव प्रतिनियतदिवसशब्दस्य कोऽर्थ इति चर्च्यते । ग्रहणं ? एवमपि तवाकूतासिद्धेः, न तावश्चतुःपर्येव, कल्याणकतिथीनामग्रहण प्रसंगात् । नापि कल्याणकतिथयश्चतुष्पवीं चेत्युभयं, पर्युषणातिथेरग्रहणप्रसमात् । नापि पर्युषणादिवसशब्दस्याप्यनेनैव ग्रहणं, एवमपि तवा कूतासिद्धेः।* २८ १ पौषधत्रयकारित्वेन पौषधत्रयकारित्वस्यक २८ ३ अगृह्यवचनत्वात् अग्राह्यवयनत्वात् * २८ ६ तव का क्षतिः ? न काचित्क्षतिः २८ ६ यतस्तवानिष्टमिति यतस्तवानिष्टं इष्टं चास्माकमितिक २८ ११ एवादिदिवसे एव दिवसेx २८ १२ न गृहन्ति न ग्राह्यन्ते* २८ १४ अधिकमप्यतस्तदर्थव्यवस्थापकं वचनं अधिकमप्येतदर्थव्यवस्थापकं वचनं निशमय* निशामय २९ ४ सिद्धान्तः, विस्तरस्तु सिद्धान्तविस्तरस्तुx २९ ५ भवत्वेवकार० भवत्वेवमेवकारox ३० ८ वक्ष्यमाणलक्षणं ज्ञेयमिति वक्ष्यमाणलक्षणं भवतीति शेयमिति ३० ८ आस्तामिह (पर) लोकेऽपि आस्तामिहलोके परलोकेऽपि* ३० १० अस्मज्ञानादिहितेभ्यः अस्मशानादिहीनेभ्यः ३० १३ कुर्वन्तीति ब्रुवन्तीतिर ३१ १ गच्छालंबनभूताः सोऽस्माकमेष गच्छालंबनभूताः स्मोऽस्माकं च एष गच्छोऽगच्छोऽपीति पि पवं ३२ ३ निशामयत निशमयतx ३२ १३ प्राणदेश घ्राणदेश* ३३ ३ सेऽवि पुण से विय णं* ३३ ७ तदिवसं केसिंचि निव्वीयं तहिवसं केसिंचि अभत्तहो भवइ केसिंचि मायंबिलं केसिंचि निब्बीयं* ३३ १० यद्भाद्रपदशुद्ध यद्भाद्रपदशुक्लम ३४ ६ गच्छान्तरीया संस्था गच्छान्तरीयाः सभ्या* ३४ ७ स्थापिते व्यवस्थापितेx ३४ ७ समानसामाचारी० सम्मतसामाचारीox ३५ २ छिन्नः (श्रुतोदितः) छिमः प्ररूपित:* ३५ ४ सप्तमविश्रामे राकौष्ट्रिको बहिस्संस्थौ सप्तमविश्रामेऽपि-राकोप्टिको बहिस्संघात् *
SR No.022156
Book TitleTattva Tarangini Anuwad
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherShasankantakoddharak Gyanmandir
Publication Year1963
Total Pages318
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy